SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ कुमारपाल : वेइ विविहाई नट्टाई ॥ ५ ॥ तत्थ गमिऊण रयणिं, नीहरिओ सीहवारबाहंमि । ठाइ एवं चिय धयतंडवंमि पडमंडवंमि रहो ॥ ६ ॥ तत्थ पहाए राया, रहजिणपडिमाइविरइउं पूयं । चउविहसंघसमक्खं, सयमेवारत्तियं कुणइ ॥ ७ ॥ तत्तो नयरंमि रहो, परिसक्कइ कुंजरेहिं जुत्तेहिं । ठाणे ठाणे पडमंडवेसु विउलेसु चितो ॥ ८ ॥ ॥१०६॥ Jain Education किञ्च प्रेमन् मण्डपमुलसजपटं नृत्यद्वधूमण्डलं, चञ्चन्मश्च मुदश्चदुच्चकदलीस्तम्भं स्फुरत्तोरणम् । विश्वग् जैनरथोत्सवे पुरमिदं व्यालोकितुं कौतुकाल्लोका नेत्रसहस्रनिर्मितिकृते चक्रुर्विधेः प्रार्थनाम् ॥ १ ॥ अपि च सङ्गर्जद्गजराजसंस्थितमहासामन्तहस्तोलुल चञ्चच्चामरवीजितः प्रतिपदं राजन्यराजिनितः । संपन्नार्थिमनोरथो जिनरथो घस्राष्टकं सर्वतो, लीलासंचरणैर्महोत्सवमयं विश्वत्रयं निर्ममे ॥ २ ॥ एवं अट्ठदिणाई, रहजत्तं जणियजणचमक्कारं । कुणइ जहा कुमरनिवो, तहेव आसो अ मासेवि ॥ ९ ॥ जंपइ नियमंडलिए, एवं तुब्भेवि कुणह जिणधम्मं । तेविय नियनयरेसुं, कुमरविहारे करावेंति ॥ १० ॥ वियरंति विच्छरणं, जिणरहजत्तं कुणंति मुणिभत्तिं । तत्तो समग्गमेयं, जिणधम्ममयं जयं जायं ॥ ११ ॥ इत्थं निस्सीमयात्रात्रयततसुकृतोल्लासिपीयूष पूरैरुज्जीवं जीवलोकं विदधदधिपतिः भूपतीनां समन्तात् । पापव्यापप्रकारैः सकलमकलितस्त्रासयन् दुर्विलासं, कालव्यालस्य लीलां कुमरनरपती राज्यलक्ष्म्या भुनक्ति ॥ १ ॥ For Private & Personal Use Only प्रबन्धः। ॥ १०६॥ www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy