________________
प्रबन्धः ।
नानि, कुतस्त्वमा जगडो जगौ-रपि तागत कार्य इत्य
कुमारपाल
मौलिना ॥ ४॥ राणश्रीआम्बदेवेन, जीर्णदुर्गदिगाश्रिताम् । पद्यां सुखावहां नव्यां, श्रीचौलुक्यो व्यदीधपत् ॥५॥
है ततः कतिपयप्रयाणकैर्देवपत्तने श्रीचन्द्रप्रभयात्रां कृतवान् । तत्रापि जगड एवेन्द्रमालां जग्राह सपादकोटिमूल्यमाणि॥१०५॥ क्येन । तेन च जगडचरित्रेण जगदतिशायिना चमत्कृतः श्रीकुमारभूपः समग्रसङ्घसमक्षं तमभ्यधात् ॥ सपादकोटिमू-5
ल्यानि, दुरापाणि नृपैरपि । एतानि त्रीणि रत्नानि, कुतस्त्वमुपलब्धवान् ॥ ६ ॥ लब्धवांश्चेत्कथं पुण्यकर्मण्येवं वितीर्णवान् । स्थाने स्थाने हि तद्रत्नं, त्वद्वद्दत्ते न कश्चन ॥७॥ ततो जगडो जगौ-राजन् ! मधुमतीपुर्या प्राग्वाटज्ञातीयमन्त्रिहंसस्य मत्पितुः पूर्वजक्रमायातं रत्नपञ्चकमासीत् । स तु मत्पिता यात्रां चिकीर्षुरपि तादृग्महत्सम्योगाभावेनाकृतयात्र एव स प्रान्तसमये इदं रत्नत्रयं श्रीशत्रुञ्जयरैवतदेवपत्तनेषु क्रमादेयं भवता, द्वयेन च स्वनिर्वाहः कार्य इत्युक्त्वा परासुरजायत । तद्वचसा स्वपितुः पुण्यव्यये रत्नत्रयेणेन्द्रमाला परिदधे मया । रत्नद्वयमिदं तु सर्वतीर्थाधारश्रीसङ्घस्वामिनस्तव भवतु । एवमहं श्रीसवात्सल्येन कृतकृत्यो भवामीत्युक्त्वा राज्ञः पद्महस्ते मुक्तवान् । राजापि तस्य भक्तिविनयौदार्यादिगुणचमत्कृतचित्तः श्रीसङ्घसमक्षं रत्तद्वयं दर्शयन् प्राह-नाहं शस्यो महीशोऽपि, शस्योऽयं वणिगप्यलम् । यो माणिक्यमयीं पूजा, तनोति त्रिजगद्गुरोः॥१॥धन्यस्त्वं श्राद्धकोटीर !, प्रथमः पुण्यकारिणाम् । ऐन्द्रं पदं | यदेवं त्वं, प्राप्तस्तीर्थत्रयेऽप्यहो!॥२॥ इत्यादि श्लाघयित्वा स्वार्द्धासने निवेश्य सुवर्णाभरणपट्टकूलादिभिः सत्कृतः सार्द्धकोटिद्वयमितं धनं दापयित्वा रत्नद्वयं गृहीतम् ॥ तन्मध्यनायकीकृत्य, हारयुग्मं विधाप्य च । शत्रुञ्जये रैवते च, प्रेषीत्पूजार्थमहतोः॥३॥ ततः प्रस्थितो महोत्सवैः पत्तनमलञ्चकार । तत्र च
॥१०५५
Jain Education Internate
For Private & Personel Use Only
www.jainelibrary.org