Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 215
________________ मानं जातम् । श्रीनेमिनिर्वाणान्नवोत्तरनवशतवर्षैः काश्मीरदेशाद्वलश्रावकः कल्पप्रमाणेन रैवतगिरौ श्रीनेमियात्रायै समायातः । हर्षोत्कर्षवशेन जलपूर्णैः कलशैः स्नात्रं कृतम् । जलेन बिम्बं गलितम् । रत्नश्रावकेण तीर्थविनाशं दृष्ट्वा मासद्वयमुपवासाः कृताः । ततोऽम्बिकाऽऽदेशेन काञ्चनबलानकाद्वज्रमयं बिम्बं समानीय स्थापितम् । यतः "नववाससएहिं नवुत्तरेहिं रयणेण रेवयगिरिंमि । संठवियं मणिबिम्बं कंचणभवणाउ नेऊणं ॥ १ ॥ श्रीब्रह्मेन्द्रकृतेयं, श्रीनेमेर्मूर्तिरमरगणपूज्या । विंशतिसागरकोटीः, स जयति गिरिनारगिरिराजः ॥ २ ॥” श्री चौलुक्यभूप ! वामनावतारे हि वामनेन श्रीरैवते श्रीनेमिनाथाग्रे बलिबन्धनार्थं तपस्तेपे इति लौकिका अपि प्राहुः । यथा" भवस्य पश्चिमे भागे, वामनेन तपः कृतम् । तेनैव तपसाऽऽकृष्टः, शिवः प्रत्यक्षतां गतः ॥ १ ॥ पद्मासनसमासीनः, श्याममूर्तिर्दिगम्बरः । नेमिनाथशिवेत्युच्चैर्नाम चक्रेऽस्य वामनः ॥ २ ॥ कलिकाले महाघोरे, कलिकल्मषनाशनः । दर्शनात्स्पर्शनादेव, कोटियज्ञफलप्रदः ॥ ३ ॥ उज्जयन्तगिरौ रम्ये, माघे कृष्णचतुर्दशी । तस्यां जागरणं कृत्वा, सञ्जातो निर्मलो हरिः ॥ ४ ॥" प्रभासोक्तमेतत् ॥ एवं श्रीरैवतमहिमाद्वैतश्रवणसहस्रगुणोत्साहितः सर्वप्रकारोत्सवैरात्मानं कृतार्थयन् बहुदिनान्यस्थात् ॥ स एव जगड: प्राग्वत्तादृग् माणिक्यमद्भुतम् । मालाक्षणे पुनर्दत्त्वा जग्राहेन्द्रपदं सुधीः ॥ १ ॥ तीर्थोचिताः क्रियाः सर्वाः, विधाय विधिना नृपः । विज्ञप्तिमतनोदेवं, देवस्याग्रे कृताञ्जलिः ॥ २ ॥ तथा प्रसीद विश्वेश !, त्वदेकशरणे मयि । यथा त्वद्ध्यानयोगेन मन्मनस्त्वन्मयं भवेत् ॥ ३ ॥ ततो मत्वा दुरारोहं, गिरिं शृङ्खलपद्यया । सुराष्ट्रादण्डनाथेन, श्रीमालिज्ञाति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238