Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
कुमारपाल
प्रबन्धः ।
॥१०७॥
CRORSCORREARRANA
लओ। सयलजयलच्छितिलओ, तिलयावसरंमि उवविसइ ॥४॥ करिकंधराधिरूढो, समत्तसामंतमंतिपरियरिओ। वच्चइ जिणिंदभवणं, विहिपुवं तत्थ पविसेइ ॥५॥ अठ्ठप्पयारपूयाइ पूइडं वीयरायपडिमाओ । पणमइ महिनिहियसिरो, थुणइ पवित्तेहिं थोत्तेहिं ॥ ६ ॥ गुरुहेमचंदचलणे, चंदणकप्पूरकणयकमलेहिं । संपूईऊण पणमइ, पच्चक्खाणं 8 पयासेइ ॥७॥ गुरुपुरओ उवविसिउं, परलोयसुहावहं सुणइ धम्मं । गंतूण गिहं वियरइ, जणस्स विन्नित्तियावसरं
॥८॥ विहियग्गकूरथालो, पुणोवि घरचेइयाई अच्चेइ । कयउचियसंविभागो, भुंजेइ पवित्तमाहारं ॥९॥ भुत्तुत्तरं सहाए, वियारए सह बुहेहिं सत्थत्थं । अत्थाणीमंडवमंडणंमि सिंहासणे ठाइ ॥१०॥ अहमिचउदसिवजं, पुणोवि भुंजइ दिणहमे भागे । कुसुमाइएहिं घरचेइयाई अच्चेइ संझाए ॥ ११ ॥ एवं खु पुण्णनिहिणो, वच्चइ कालो सुचरिएहिं ॥ | अथैकदा जगदानृण्यकरणमनोरथोऽनेकधापि पुण्यरसामृतास्वादेनातृप्तात्मा श्रीचौलुक्यः सुवर्णसिद्धये श्रीगुरूपदेशात् श्रीहेमसूरिगुरून् श्रीदेवचन्द्राचार्यान् श्रीसङ्घनृपतिविज्ञप्तिकाभ्यामाकारितवान् । तीव्रतपरायणा महत्सङ्घकार्य विमृश्य विधिविहारक्रमेण पथिकेनाप्यनुपलक्ष्यमाणाः पौषधशालामागताः । राजाऽपि प्रत्युद्गमादिसामग्री कुर्वन् प्रभुज्ञापितस्तत्राययौ । अथ द्वादशावर्त्तवन्दनोपदेशभवनानन्तरं गुरुभिः सङ्घकार्ये पृष्टे सभां विसृज्य जवनिकान्तरितौ श्रीहेमाचार्यनृपती गुरुपदयोर्निपत्य सुवर्णसिद्धियाचां चक्राते । मम बाल्ये विद्यमानस्य ताम्रखण्डं काष्ठभारवाहकाद्याचित-12 वल्लीरसेनाभ्यक्तं युष्मदादेशाद्वहियोगात्सुवर्णीवभूव । तस्या वल्ले म संकेताद्यादिश्यतामिति हेमसूरिणोक्ते कोपाटोपात् श्रीहेमसूरिं दूरतः प्रक्षिप्य न योग्योऽसीति, अग्रे मुद्गरसपायप्रदत्तविद्यया त्वमजीर्णभाक् कथमिमां विद्यां मोदकाभां
॥१०७॥
Jain Education
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238