Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 213
________________ स्तविलग्नसंचरणे कपर्दकविः प्राह श्रीचौलुक्य ! स दक्षिणस्तव करः पूर्व समासूत्रितप्राणिप्राणविघातपातकसखः शुद्धो जिनेन्द्रार्चनात् । वामोप्येष तथैव पातकसखः शुद्धिं कथं प्राप्नुयात्तत्स्पृश्येत करेण चेद्यतिपतेः श्रीहेमचन्द्रप्रभोः॥१॥ क्रमादुत्तीर्य पादलिप्तपुरे प्राप । तत्र च-राजन् ! शत्रुञ्जयगिरौ, रैवताद्रिरयं जिनैः । कथितः पञ्चमं शृङ्ग, पञ्चमज्ञानदायकम् ॥१॥ कैलाश उजयन्तश्च, रैवतः स्वर्णपर्वतः । गिरिनारनन्दभद्रावस्यारेष्विति चाभिधाः॥२॥ महातीर्थमिदं भूप!, सर्वपापहरं स्मृतम् । शत्रुञ्जयगिरेरस्य, वन्दने सदृशं फलम् ॥ ३ ॥ इत्यादिकल्पोक्तानुसारेण महिमो४ पदेशोत्साहितो नृपतिरात्मानं कृतार्थ मन्यमानः श्रीरैवतेश्वरं मनस्याधाय सुखप्रयाणैः पथि च वृक्षानपि सर्वप्रकारपूजो-5 पचारेण सन्मानयन् क्रमादुजयन्ततीर्थ प्राप ॥ समारोहति सूरीन्द्रे, नरेन्द्रेण समं तदा । स चकम्प गिरिलङ्कापत्युत्पाटितशैलवत् ॥ ४॥ तत्कम्पकारणं पृष्टः, सूरिराचष्ट तं प्रति । देवास्मिन् वर्तते मार्गे, शिला छत्रशिलाह्वया ॥५॥ अधस्ताद्गच्छतोः पुण्यशालिनोर्युगपदयोः । निपतिष्यत्यसौ मूर्तीि, श्रुतिरित्यस्ति वृद्धभूः॥ ६ ॥ तत आवयोयुगपदत्रारोहणं पुण्यवतोर्न युक्तम् ; कदाचिदियं पतेत् , अतः प्रथमं श्रीपरमार्हतः श्रीनेमि प्रणमतु; पश्चादहमपि जिनं वन्दिष्ये, इत्युक्ते नृपतिर्विनयलोपतो यात्राफलं न स्यादिति वदन् श्रीगुरून् पूर्व प्रापयति स्म, स्वयं तु पश्चादारूढः श्रीरैवतम् ॥ एवं कृत्वा स सूरीन्द्रो, गूर्जरेन्द्रोऽपि सङ्घयुक् । क्रमात्प्रणेमतुर्नेमीश्वरं प्रत्यक्षदैवतम् ॥१॥ जिनपूजनाङ्गरागाद्यैर्भूयोभिः स्नात्रविस्तरैः । संचिन्वते स्म पुण्यानि, राजर्षिरपरेऽपि च ॥२॥ तत्र च श्रीनेमिनः प्रतिमां वज्रमयीं सर्वा Jain Education International For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238