Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
कुमारपाल
A
॥१०॥
न्द्रपदं नृणाम् ॥ २॥ एवं कृताऽऽरात्रिकमङ्गलोद्यतप्रदीपपूजाद्यखिलोपचारः। जिनं नमस्कृत्य स कृत्यवेत्ता, प्रजागुरुः प्रबन्धः । प्राञ्जलिरित्युवाच ॥३॥ व्यतीयुर्दिवसा देव!, ये त्वत्सेवां विना कृताः। ते व्यथन्ते हृदन्ती, करच्युतसुरत्नवत् ॥४॥ सार्वभौमोऽपि मा भूवं, त्वदर्शनपराङ्मुखः । त्वदर्शनपरः स्यां तु, त्वच्चैत्ये विहगोऽप्यहम् ॥५॥ ततः पञ्चशक्रस्तवैर्देवान् वन्दित्वा प्रणिधानदण्डकपाठान्ते
प्राप्तस्त्वं बहुभिः शुभैस्त्रिजगतश्चूडामणिदेवता, निर्वाणप्रतिभूरसावपि गुरुः श्रीहेमचन्द्रप्रभुः। किश्चातः परमस्ति वस्तु किमपि स्वामिन् ! यदभ्यर्थये, किन्तु त्वद्वचनादरः प्रतिभवं स्ताद्वर्द्धमानो मम ॥१॥ इति पठित्वा गुरून् ववन्दे । गुरुभिर्नृपस्य पृष्टौ हस्ते दत्ते चारणः___ "हेम तुम्हारा करमरउं, जहिं अच्चब्भुअसिद्धि । जे चंपई हेठामुहा, ताहंऊपहरी सिद्धि ॥१॥" नवकृत्वः पाठेन नवलक्षीदानम् । तदनु
तैश्चन्द्रे लिखितं स्वनाम विशदं धात्री पवित्रीकृता, ते वन्द्याः कृतिनो नराः सुकृतिनो वंशस्य ते भूषणम् ।
ते जीवन्ति जयन्ति भूरिविभवास्ते श्रेयस मन्दिरं, सर्वाङ्गैरपि कुर्वते विधिपरा ये तीर्थयात्रामिमाम् ॥१॥ वपुः पवित्रीकुरु तीर्थयात्रया, चित्तं पवित्रीकुरु धर्मवाञ्छया। वित्तं पवित्रीकुरु पात्रदानतः, कुलं पवित्रीकुरु सच्चरित्रैः॥२॥3॥१
इत्यादिगुरूपदेशामृतसुहितात्मा श्रीराजर्षिः स्वर्णमणिक्षौमहस्तितुरगादिदानैर्याचकजनजानुजीव्य समग्रश्रीसङ्घसमेतः सर्वतः श्रीपुण्डरीकाचलं पट्टकूलादिभिः परिधापयन् सर्वत्र चैत्यपरिपाटी चकार । तदवसरे श्रीहेमसूरिभिः सह वामह
१०३॥
है
Jan Education International
ForPrivate sPersonal use Only
www.jainelibrary.org

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238