Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
कुमारपाल
॥१०२॥
कृत्वाऽथ साक्षिणीम् । विश्वैश्वर्यसुखं तौ तु, प्राप्य स्यातां पदे परे ॥ ७॥ अस्याः पश्चिमदिग्भागे, रसकूपी दुरा-16 प्रबन्धः । सदा । अस्ति यद्सयोगेन, जात्यस्वर्ण भवेदयः॥८॥ कृताष्टमतपा देवपूजाप्रणतिभावभाक् । अस्याः प्रसादाल्लभते, रसं तमपि कश्चन ॥ ९॥ एतत्तले युगादीशपादुका इन्द्रकारिताः। उपासिता जगजीवैः, स्वर्गमोक्षसुखप्रदाः ॥१०॥ ऋषभे पुण्डरीके च, राजादन्यां च ये नराः। पादुकायां शान्तिनाथे, सूरिमन्त्राभिमन्त्रितैः॥११॥ अष्टोत्तरशतमितैः, कुम्भैः शुद्धाम्बुसंभृतैः । गन्धपुष्पादिभिः स्नात्रं, कुर्वन्ति कृतमङ्गलाः ॥ १२ ॥ जयश्रियं सर्वकामानानन्दं दोषनिग्रहम् ।। प्रेत्य च प्रवरान् भोगान् , प्रामुवन्तीह ते सदा ॥ १३ ॥ ___ इत्यादिगुरूक्तानुसारेण राजादनीपादुकामौक्तिकादिवर्धापनपूजनोत्सवपुरस्सरं प्रदक्षिणात्रयं दत्त्वा गर्भगृहं प्राप्तः श्रीराजर्षिः । प्राप्तस्त्रिभुवनैश्वर्य इव परमानन्दोपनिषन्निषण्णस्वान्त इव निखिलनिस्तुषपरमसुखास्वादमेदुरित इव समग्रकरणव्यापारमुक्त इव सिद्धिसौधाधिरूढसिद्ध इव निमेषोन्मेषालसस्तमितलोचन इव श्रीयुगादिदेवं दृष्ट्वा क्षणमेकं जिन-13 मुखकमलन्यस्तदृष्टिहांश्रुपूरदूरिताखिलतापव्यापस्तिष्ठति स्म । ततो जगदीश ! तव पूजनं मया दरिद्रेण कथं क्रियते ? मत्पूजायोग्योऽपि देव! न भवसि च, इति स्तुतिवच उच्चरन् नवलक्षहेममूल्यनिस्तुल्यैर्नवभिर्महारत्नर्नवाङ्गेषु जिनराज पूजयामास । पर्वोपवासाष्टाह्निकामहविविधस्नात्रकविंशतिस्वर्णरूप्यादिध्वजप्रदानमौक्तिकातपत्रचमरसौवर्णमुक्ताफलप्र-19 वालनिभृतस्थालढौकनसर्वप्रकारनिस्वानादिदेवोपकरणमोचनादिप्रकारैलोकोत्तरमहिमाद्वैतमतनोत्तमां श्रीकुमारभूपालः।
॥१२॥ चिरन्तनरेन्द्रकृतदेवदायचिरन्तनच्छत्रचन्द्रोदयनिस्वानादिनैकदेवपूजोपकरणादिदर्शनैः श्रीतीर्थस्यानादिकालीनतां लो
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238