________________
कुमारपाल
॥१०२॥
कृत्वाऽथ साक्षिणीम् । विश्वैश्वर्यसुखं तौ तु, प्राप्य स्यातां पदे परे ॥ ७॥ अस्याः पश्चिमदिग्भागे, रसकूपी दुरा-16 प्रबन्धः । सदा । अस्ति यद्सयोगेन, जात्यस्वर्ण भवेदयः॥८॥ कृताष्टमतपा देवपूजाप्रणतिभावभाक् । अस्याः प्रसादाल्लभते, रसं तमपि कश्चन ॥ ९॥ एतत्तले युगादीशपादुका इन्द्रकारिताः। उपासिता जगजीवैः, स्वर्गमोक्षसुखप्रदाः ॥१०॥ ऋषभे पुण्डरीके च, राजादन्यां च ये नराः। पादुकायां शान्तिनाथे, सूरिमन्त्राभिमन्त्रितैः॥११॥ अष्टोत्तरशतमितैः, कुम्भैः शुद्धाम्बुसंभृतैः । गन्धपुष्पादिभिः स्नात्रं, कुर्वन्ति कृतमङ्गलाः ॥ १२ ॥ जयश्रियं सर्वकामानानन्दं दोषनिग्रहम् ।। प्रेत्य च प्रवरान् भोगान् , प्रामुवन्तीह ते सदा ॥ १३ ॥ ___ इत्यादिगुरूक्तानुसारेण राजादनीपादुकामौक्तिकादिवर्धापनपूजनोत्सवपुरस्सरं प्रदक्षिणात्रयं दत्त्वा गर्भगृहं प्राप्तः श्रीराजर्षिः । प्राप्तस्त्रिभुवनैश्वर्य इव परमानन्दोपनिषन्निषण्णस्वान्त इव निखिलनिस्तुषपरमसुखास्वादमेदुरित इव समग्रकरणव्यापारमुक्त इव सिद्धिसौधाधिरूढसिद्ध इव निमेषोन्मेषालसस्तमितलोचन इव श्रीयुगादिदेवं दृष्ट्वा क्षणमेकं जिन-13 मुखकमलन्यस्तदृष्टिहांश्रुपूरदूरिताखिलतापव्यापस्तिष्ठति स्म । ततो जगदीश ! तव पूजनं मया दरिद्रेण कथं क्रियते ? मत्पूजायोग्योऽपि देव! न भवसि च, इति स्तुतिवच उच्चरन् नवलक्षहेममूल्यनिस्तुल्यैर्नवभिर्महारत्नर्नवाङ्गेषु जिनराज पूजयामास । पर्वोपवासाष्टाह्निकामहविविधस्नात्रकविंशतिस्वर्णरूप्यादिध्वजप्रदानमौक्तिकातपत्रचमरसौवर्णमुक्ताफलप्र-19 वालनिभृतस्थालढौकनसर्वप्रकारनिस्वानादिदेवोपकरणमोचनादिप्रकारैलोकोत्तरमहिमाद्वैतमतनोत्तमां श्रीकुमारभूपालः।
॥१२॥ चिरन्तनरेन्द्रकृतदेवदायचिरन्तनच्छत्रचन्द्रोदयनिस्वानादिनैकदेवपूजोपकरणादिदर्शनैः श्रीतीर्थस्यानादिकालीनतां लो
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org