Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
प्रबन्धः ।
कुमारपाल
॥९९॥
ऋषिहत्यादिभिः पापैर्भवकोटिकृतैरपि । मुच्यते दर्शनादस्य, स्पर्शनातु किमुच्यते ॥ १६ ॥ नमस्कारसमो मन्त्रः, शत्रुअयसमो गिरिः । गजेन्द्रपदजं नीरं, निर्द्वन्द्वं भुवनत्रये ॥ १७ ॥ कृत्वा पापसहस्राणि, हत्वा जन्तुशतानि च । इदं तीर्थं समासाद्य, तिर्यञ्चोऽपि दिवंगताः ॥ १८ ॥ स्पृष्ट्वा शत्रुञ्जयं तीर्थ, नत्वा रैवतकाचलम् । स्नात्वा गजपदे कुण्डे, पुनर्जन्म न विद्यते ॥ १९ ॥ यो दृष्टो दुरितं हन्ति, प्रणतो दुर्गतिद्वयम् । सङ्घशार्हन्त्यपदकृत् , स जीयाद्धिमलाचलः ॥२०॥ पल्योपमसहस्रं तु, ध्यानालक्षमभिग्रहात् । दुष्कर्म क्षीयते मार्गे, सागरोपमसंमितम् ॥ २१ ॥ शत्रुञ्जये जिने दृष्टे, दुर्गतिद्वितयं क्षिपेत् । सागराणां सहस्रं तु, पूजास्नात्रविधानतः ॥ २२ ॥ एकभुक्तो भूमिशायी, ब्रह्मचारी वशेन्द्रियः। सम्यगदर्शनसंयुक्तः, षडावश्यककारकः ॥२३॥ त्रिकालं देवपूजायां, रक्तः सत्यं प्रियं वदन् । कूटक्रियां कषायांश्च, वर्जयन् शमशीतलः ॥ २४ ॥ एतत्तीर्थस्य यो यात्रां, करोति कृतिपुङ्गवः । त्रैलोक्यगततीर्थानां, स प्राप्नोति न संशयः ॥ २५ ॥ इहास्यामवसर्पिण्यां प्रथमं प्रथमसङ्घपतिना श्रीभरतचक्रिणा सर्वरत्नसुवर्णमयस्त्रैलोक्यविभ्रमनाम्ना चतुरशीतिमण्डपालङ्कृतः प्रासादः कारितः । श्रीयुगादीशस्य प्रतिमाः सुवर्णरत्नमय्यः क्रमेणासंख्याता उद्धाराः प्रतिमाश्चात्र जज्ञिरे । असंख्याताः कोटाकोट्यश्च सिद्धाः। श्रीऋषभसन्ताने भरतेश्वरराज्ये आदित्ययशो महायशोऽतिवलाद्यास्त्रिखण्डभोक्तारः श्रीभरतवत्सद्धपतीभूय संप्राप्तकेवला बहुतरेक्ष्वाकुराजकुमारपरिवृताः श्रीशत्रुञ्जये सिद्धाः, पञ्चाशत्कोटिलक्षसागराणि यावत् सर्वार्थसिद्धयन्तरितचतुर्दशलक्षादिश्रेणिभिरसंख्याताभिरत्र मुक्तिं गताः । किं बहुना-अन्यत्र | वर्षकोट्या यत्तपोदानदयादिभिः । प्राणी बध्नाति सत्कर्म, मुहूर्तादिह तद्रुवम् ॥ २६ ॥ नास्त्यतः परमं तीर्थ, श्रीचौ
||९९॥
Jain Education alone
For Private Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238