Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
*EASSISTANCE
लुक्य ! जगत्रये । यस्यैकवेलं नामापि, श्रुतं पापापहं भवेत् ॥ २७ ॥ अतः सङ्घपतीभूय, राजन् ! यात्रा विधीयते । शत्रुञ्जयादितीर्थेषु, प्रभावकशिरोमणे ! ॥ २८ ॥ राज्ञा सङ्घपतिः कीदृग्गुणः स्यात् ? इत्युक्ते श्रीहेमाचार्य:-भक्तो माता-31 पितॄणां स्वजनपरजनानन्ददायी प्रशान्तः, श्रद्धालुः शुद्धबुद्धिर्गतमदकलहः शीलवान् दानवर्षी । अक्षोभ्यः सिद्धिगामी परगुणविभवोत्कर्षहृष्टः कृपालुः, सबैश्वर्याधिकारी भवति किल नरो दैवतं मूर्तमेव ॥१॥ मिथ्यात्विषु न संसर्गस्तद्वाक्येष्वपि नादरः। विधेयः सङ्घपतिना, सद्यात्राफलमिच्छता ॥२॥ सहोदरेभ्योऽप्यधिकाः, द्रष्टव्या यात्रिका जनाः। सर्वत्रामारिपटहो, वाद्यः शक्त्या धनैरपि ॥ ३ ॥ साधून साधर्मिसहितान्, वस्त्रान्ननमनादिभिः । प्रत्यहं पूजयत्येष, हार्दभक्तिसमन्वितः ॥ ४ ॥ इत्यादिश्रीप्रभूपदेशामृतपल्लवितश्रीतीर्थयात्रामनोरथः श्रीकुमारपालभूपालस्तदैव शुद्धलनादि निर्णाय्य सौवर्णजिनप्रतिमालङ्कृतसुवर्णरत्नजटितपट्टगजकुम्भस्थलस्थापितदेवालयः प्रस्थानमकरोत् सकलचैत्याष्टाह्निकोत्सवामारिपटहवादनकारागारविशोधनसमग्रश्रीसङ्घपूजादिमहामहोत्सवपरम्परापूर्वकम् । तदनु द्वासप्ततिसामन्तदेवालयाः ततश्चतुर्विंशतिप्रासादकारकश्रीवाग्भटादिमन्त्रिणां तदनन्तरमष्टादशशतव्यवहारिणां देवालयाः श्वेतातपत्रमेघाडम्बरसौवर्णमौक्तिकादिच्छत्रचामरश्रेणिशोभिताः। एवं प्रस्थानमहोत्सवे जायमाने चरैरागत्य निवेदितम् । देव ! डाहलदेशाधिपः कर्णदेवः प्रौढवलाकुलितभूवलयस्त्वामभिषेणयन् द्वित्रदिनैरत्रागमिष्यति विग्रहेच्छया ॥ तदाकर्णनमात्रेण, भाले प्रस्वेदबिन्दवः । चिन्ताम्भोधेरिवोद्भूताः, भूभुजः प्रोजजृम्भिरे ॥ १॥ वाग्भटेन समं गत्वा, तदैव गुरवे रहः।। कर्णयोः क्रकचाभं तद्विज्ञप्येति नृपोऽवदत् ॥२॥ यदि प्रस्थीयते तीर्थे पश्चादेत्य तदा रिपुः मद्देशं विलोडयति । अथ:
SOORNCHOCOCCASSOCTOR
Jan Education
For Private
Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238