Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
कुमारपाल
॥ ९८ ॥
प्रोक्तानि । यथा
“जम्माभि सेयनिक्खमणचवणनाणुप्पया य निवाणे । दियलोयभवणमंदरनंदीसरभोमनगरेसु ॥ १ ॥ अट्ठावयमुज्जिते, गयग्गपयए य धम्मचक्के य । पासरहावत्तनगं, चमरुप्पायं च वंदामि ॥ २ ॥” परं राजन् ! सकलतीर्थावतारं महाप्रभावमनादिकालीनं सर्वतीर्थयात्राफलदं च श्रीशत्रुञ्जयतीर्थं समस्ति । यदुक्तं श्रीअतिमुक्तकेवलिना नारदाग्रे
Jain Education International
"जं लहइ अन्नतित्थे, उग्गेण तवेण वंभचेरेण । तं लहइ पयत्तेणं, सित्तुज्जगिरिंमि निवसतो ॥ १ ॥ केवलाणुष्पत्ती, निवाणं जत्थ आसि साहूणं । पुंडरियं वंदित्ता, सधे ते वंदिया तित्था ॥ २ ॥ अट्ठासम्मे, पावा चंपा य उज्जिलनगे य । वंदित्ता पुन्नफलं, सयगुणियं तंपि पुंडरी ॥ ३ ॥ पूयाकरणे पुन्नं, एगगुणं सयगुणं च पडिमाए । जिणभवणेण सहस्संडणंतगुणं पालणे होइ ॥ ४ ॥ वितं सुवन्नभूमी, भूसणदाणेण अन्नतित्थेसु । जं पावइ पुन्नफलं, पूयान्हवणेण सितुंजे ॥ ५ ॥ जं किंचिनामतित्थं, सग्गे पायालि तिरियलोगंमि । तं सबमेव दिडं, पुंडरिए वंदिए संते ॥ ६ ॥ ” विद्याप्राभृते श्रीशत्रुञ्जयस्यैकविंशतिनामान्येवम् —
शत्रुञ्जयः १ पुण्डरीकः २, सिद्धिक्षेत्रं ३ महाचलः ४ । सुरशैलो ५ विमलाद्रिः ६, पुण्यराशिः ७ श्रियः पदम् ८ ॥ १ ॥ पर्वतेन्द्रः ९ सुभद्र १० श्च दृढशक्ति ११ रकर्मकः १२ । मुक्तिगेहं १३ महातीर्थं १४, शाश्वतः सर्वकामदः १५ ||२||
For Private & Personal Use Only
प्रबन्धः ।
॥ ९८ ॥
www.jainelibrary.org

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238