Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 201
________________ कृतिस्तीर्थकृत्कर्मकत्वं सिद्धेरासन्नभावः सुरनरविभुता तीर्थयात्राफलानि ॥ २ ॥ पूर्वेषां द्योतितो मार्गः, स्वपुत्राणां च दर्शितः । उन्नतिं शासनं नीतं, तीर्थयात्रां प्रकुर्वता ॥ ३ ॥ यातः श्रीभरतः समं निजकुलैरष्टापदं श्रेणिको, वैभारं गिरिमुज्जयन्तमचिरादामोऽपि नन्तुं जिनान् । तत्पन्था क्रियते स एष विधिना तीर्थेषु यात्रामिमां कुर्वाणैर्निजविक्रमेण पुरुषः कैरप्यशून्योऽधुना ॥ ४ ॥ यात्रायामपि सङ्केशपदं भाग्यैरवाप्यते । तीर्थकृन्नाम कर्मापि, बध्यते येन मानवैः ॥ ५ ॥ ऐन्द्रपदं चक्रिपदं, श्लाघ्यं श्लाध्यतरं पुनः । सङ्घाधिपपदं ताभ्यां नवीनसुकृतार्जनात् ॥ ६ ॥ संसारेऽसुमता नरामरभवाः प्राप्ताः श्रियोऽनेकशः, कीर्तिस्फूर्तिमदर्जितं च शतशः साम्राज्यमप्यूर्जितम् । स्वाराज्यं बहुधा सुधाशनचयाराध्यं समासादितं लेभे पुण्यमयं कदाऽपि न पुनः सङ्घाधिपत्यं पुनः ॥ ७ ॥ अर्हतामपि मान्योऽयं, सङ्घः पूज्यो हि सर्वदा । तस्याधिपो भवेद्यस्तु स हि लोकोत्तरस्थितिः ॥ ८ ॥ चतुर्विधेन सङ्केन सहितः शुभवासनः । रथस्थदेवतागार जिनविम्बमहोत्सवैः ॥ ९ ॥ यच्छन् पञ्चविधं दानमुद्धरन् दीनसंचयम् । पुरे पुरे जिनागारे, कुर्वाणो ध्वजरोपणम् ॥ १० ॥ शत्रुञ्जये रैवते च वैभारेऽष्टापदाचले । सम्मेतशिखरे देवानर्चयन् शुभदर्शनः ॥ ११ ॥ सकलेष्वथ चैकस्मिन् शत्रुञ्जयगिरीश्वरे । इन्द्रोत्सवादिकं कृत्यं कुर्वन् सङ्घपतिर्भवेत् ॥ १२ ॥” श्री चौलुक्यभूप ! तीर्यतेऽनेन भवाम्भोधिरिति तीर्थम्, तच्च द्विधा । तथाहि जङ्गमं स्थावरं चैव तीर्थं द्विविधमुच्यते । जङ्गमं मुनयः प्रोक्तं, स्थावरं तन्निषेवितम् ॥ १ ॥ तत्र श्रीजिनगणधरादयः श्रीसङ्घश्चतुर्विधश्च जङ्गमतीर्थत्वेनाराधनीयाः । स्थावरतीर्थानि त्वमूनि श्रीआद्याङ्गनिर्युक्तौ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238