________________
कृतिस्तीर्थकृत्कर्मकत्वं सिद्धेरासन्नभावः सुरनरविभुता तीर्थयात्राफलानि ॥ २ ॥ पूर्वेषां द्योतितो मार्गः, स्वपुत्राणां च दर्शितः । उन्नतिं शासनं नीतं, तीर्थयात्रां प्रकुर्वता ॥ ३ ॥ यातः श्रीभरतः समं निजकुलैरष्टापदं श्रेणिको, वैभारं गिरिमुज्जयन्तमचिरादामोऽपि नन्तुं जिनान् । तत्पन्था क्रियते स एष विधिना तीर्थेषु यात्रामिमां कुर्वाणैर्निजविक्रमेण पुरुषः कैरप्यशून्योऽधुना ॥ ४ ॥ यात्रायामपि सङ्केशपदं भाग्यैरवाप्यते । तीर्थकृन्नाम कर्मापि, बध्यते येन मानवैः ॥ ५ ॥ ऐन्द्रपदं चक्रिपदं, श्लाघ्यं श्लाध्यतरं पुनः । सङ्घाधिपपदं ताभ्यां नवीनसुकृतार्जनात् ॥ ६ ॥ संसारेऽसुमता नरामरभवाः प्राप्ताः श्रियोऽनेकशः, कीर्तिस्फूर्तिमदर्जितं च शतशः साम्राज्यमप्यूर्जितम् । स्वाराज्यं बहुधा सुधाशनचयाराध्यं समासादितं लेभे पुण्यमयं कदाऽपि न पुनः सङ्घाधिपत्यं पुनः ॥ ७ ॥ अर्हतामपि मान्योऽयं, सङ्घः पूज्यो हि सर्वदा । तस्याधिपो भवेद्यस्तु स हि लोकोत्तरस्थितिः ॥ ८ ॥ चतुर्विधेन सङ्केन सहितः शुभवासनः । रथस्थदेवतागार जिनविम्बमहोत्सवैः ॥ ९ ॥ यच्छन् पञ्चविधं दानमुद्धरन् दीनसंचयम् । पुरे पुरे जिनागारे, कुर्वाणो ध्वजरोपणम् ॥ १० ॥ शत्रुञ्जये रैवते च वैभारेऽष्टापदाचले । सम्मेतशिखरे देवानर्चयन् शुभदर्शनः ॥ ११ ॥ सकलेष्वथ चैकस्मिन् शत्रुञ्जयगिरीश्वरे । इन्द्रोत्सवादिकं कृत्यं कुर्वन् सङ्घपतिर्भवेत् ॥ १२ ॥”
श्री चौलुक्यभूप ! तीर्यतेऽनेन भवाम्भोधिरिति तीर्थम्, तच्च द्विधा । तथाहि
जङ्गमं स्थावरं चैव तीर्थं द्विविधमुच्यते । जङ्गमं मुनयः प्रोक्तं, स्थावरं तन्निषेवितम् ॥ १ ॥ तत्र श्रीजिनगणधरादयः श्रीसङ्घश्चतुर्विधश्च जङ्गमतीर्थत्वेनाराधनीयाः । स्थावरतीर्थानि त्वमूनि श्रीआद्याङ्गनिर्युक्तौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org