________________
कुमारपाल
॥ ९८ ॥
प्रोक्तानि । यथा
“जम्माभि सेयनिक्खमणचवणनाणुप्पया य निवाणे । दियलोयभवणमंदरनंदीसरभोमनगरेसु ॥ १ ॥ अट्ठावयमुज्जिते, गयग्गपयए य धम्मचक्के य । पासरहावत्तनगं, चमरुप्पायं च वंदामि ॥ २ ॥” परं राजन् ! सकलतीर्थावतारं महाप्रभावमनादिकालीनं सर्वतीर्थयात्राफलदं च श्रीशत्रुञ्जयतीर्थं समस्ति । यदुक्तं श्रीअतिमुक्तकेवलिना नारदाग्रे
Jain Education International
"जं लहइ अन्नतित्थे, उग्गेण तवेण वंभचेरेण । तं लहइ पयत्तेणं, सित्तुज्जगिरिंमि निवसतो ॥ १ ॥ केवलाणुष्पत्ती, निवाणं जत्थ आसि साहूणं । पुंडरियं वंदित्ता, सधे ते वंदिया तित्था ॥ २ ॥ अट्ठासम्मे, पावा चंपा य उज्जिलनगे य । वंदित्ता पुन्नफलं, सयगुणियं तंपि पुंडरी ॥ ३ ॥ पूयाकरणे पुन्नं, एगगुणं सयगुणं च पडिमाए । जिणभवणेण सहस्संडणंतगुणं पालणे होइ ॥ ४ ॥ वितं सुवन्नभूमी, भूसणदाणेण अन्नतित्थेसु । जं पावइ पुन्नफलं, पूयान्हवणेण सितुंजे ॥ ५ ॥ जं किंचिनामतित्थं, सग्गे पायालि तिरियलोगंमि । तं सबमेव दिडं, पुंडरिए वंदिए संते ॥ ६ ॥ ” विद्याप्राभृते श्रीशत्रुञ्जयस्यैकविंशतिनामान्येवम् —
शत्रुञ्जयः १ पुण्डरीकः २, सिद्धिक्षेत्रं ३ महाचलः ४ । सुरशैलो ५ विमलाद्रिः ६, पुण्यराशिः ७ श्रियः पदम् ८ ॥ १ ॥ पर्वतेन्द्रः ९ सुभद्र १० श्च दृढशक्ति ११ रकर्मकः १२ । मुक्तिगेहं १३ महातीर्थं १४, शाश्वतः सर्वकामदः १५ ||२||
For Private & Personal Use Only
प्रबन्धः ।
॥ ९८ ॥
www.jainelibrary.org