SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ G कुमारपाल पूर्व वीरजिनेश्वरेऽपि भगवत्याख्याति धर्म स्वयं, प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षणः श्रेणिकः। प्रबन्धः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षा व्यधालब्ध्वा यस्य वचःसुधां स परमः श्रीहेमचन्द्रो गुरुः॥१॥ तत्पादाम्बुजपांशुभिः प्रथयितुं शुद्धिं परामात्मनस्तद्ववेन्दुविलोकनेन सफलीकर्तुं निजे लोचने।। तद्वाक्यामृतपानतः श्रवणयोराधातुमत्युत्सवं, भक्त्युत्कर्षकुतूहलाकुलमना लोकोऽयमत्रागतः॥२॥ ता नरनाह ! कयत्था, अम्हे अम्हाण जीवियं सहलं । जेहिं नमिओ मुणिंदो, पञ्चक्खो गोयमो व इमो ॥५॥जिणधम्मे पडिवत्ती, दूसमसमए असंभवा तुज्झ । देसंतरछिएहिं, सोउं दिहा य पच्चक्खं ॥ ६॥ संपइ वच्चिस्सामो, सुरहदेसंमि तित्थनमणत्थं । अन्नसमयंमि होही, मग्गेसु किमेरिसं सुत्थं ॥७॥ इत्यादि वैदेशिकश्राद्धानां तादृग्गुरुवचनभक्तिगर्भवचनारचनाचमत्कृतः प्रत्यहं मया सौवर्णकमलैर्गुरुपादौ पूजनीयावित्यभिग्रहं जग्राह । यात्रोत्सवेऽपि कृतमहोत्साहः कतिचिद्दिनान्यतिक्रम्याथ श्रीजिनशासनप्रभावनाविधानसावधानो भगवन् ! कतिधा यात्रा ? इति प्रपच्छ श्रीगुरून् । गुरुः प्राह-श्रीचौलुक्यदेव ! यात्रां त्रिधा प्राहुः। यथा“अष्टाहिकाभिधामेकां रथयात्रां तथापराम् । तृतीयां तीर्थयात्रां चेत्याहुर्यात्रां त्रिधा बुधाः ॥१॥" तत्र च तीर्थयात्रा क्रियमाणा सर्वप्रकारपुण्यपरिपोषकारणम् । यतः ॥९७॥ "अग्रणी शुभकृत्यानां, तीर्थयात्रैव निश्चितम् । दानादिधर्मः सर्वोऽपि, यत्र सीमानमश्नुते ॥१॥ आरम्भाणां निवृ-14 त्तिर्द्रविणसफलता सङ्घवात्सल्यमुच्चैनैर्मल्यं दर्शनस्य प्रणयिजनहितं जीर्णचैत्यादिकृत्यम् । तीर्थोन्नत्यप्रभावो जिनवचन Jain Education SRK For Private Personal use only www.ainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy