SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ दितवन्तः । राजाऽपि तान् पारितोषिकदानेन समानन्ध पत्राणि पूगशः समानाय्य गुर्वग्रे मुक्त्वा वन्दिताः श्रीहेमसूरिपादाः॥ किमेतदिति पृष्टः सन् , गुरवे राट् व्यजिज्ञपत् । तं वृत्तान्तं चमत्कारकारणं सर्वपर्षदः ॥१॥ हेमाचार्यस्तदाकर्ण्य, कर्णयोरमृतोपमम् । नृपेण पारिपद्यैश्च सहारामं तमागमत् ॥ २॥ एतददृष्टाश्रुतपूर्विणो ब्राह्मणा देवबोध्यादयोऽन्येऽपि लोकाश्च खरताडेषु श्रीताडतां दृष्ट्वा विस्मयाश्चर्यमया बभूवांसः। तदा च हेमाचार्यों जैनमतमुपश्लोकयितुमिदमाह__अस्त्येवातिशयो महान् भुवनविद्धर्मस्य धर्मान्तराद्यच्छत्याऽत्र युगेऽपि ताडतरवः श्रीतालतामागताः । श्रीखण्डस्य न सौरभं यदि भवेदन्यद्रुतः पुष्कलं, तद्योगेन तदा कथं सुरभितां दुर्गन्धयः प्रामुयुः॥१॥ एवं त्रिभुवने जिनधर्मसाम्राज्यं विधाय गुरवो धर्मावासमलञ्चक्रुः । राजर्षिरपि एकोपवासावर्जितशासनदेवताक्लुप्तमहिमाभ्युदयविशेषप्रथितप्रतापप्रभाववैभवः स्वसौधमागत्य समहोत्सवं पारणं कृतवान् ॥ ततस्तदुद्भवनैकैर्विशालैः कोमलैदलैः । लिलिखुलेखाग्रण्यो, ग्रन्थान् प्रभुकृतान् सुखम् ॥१॥ तथा चतुर्विधश्रीसद्धेऽपि प्रत्यहं पूजासम्मानदानादिविधी |निस्सीम एव विभवव्ययः॥एवं क्षेत्रेषु सर्वेषु, वपन् लक्ष्मीमनेकधा। महाश्रावकतां लोकोत्तरामाप नृपोत्तमः॥२॥अथान्यदा___ अन्नदिणमि मुणिंदो, कुमरविहारे कुमारपालस्स । चउविहसंघसमेओ, चिइ धम्मं पयासंतो॥१॥ बहुविहदेसे हिंतो, धणवंतो तत्थ आगओ लोओ। पट्टेसूयकणयविभूसणेहिं काऊण जिणपूयं ॥२॥ कणयकमलेहिं गुरुणो, चललणजुयं अच्चिऊण पणमेइ । तत्तो कयंजलिउडो, नरवइणो कुणइ पणिवायं ॥ ३ ॥ तो पत्थिवेण भणियं, किमत्थमित्था गओ इमो लोओ। एक्केण सावएणं, भणियमिणं सुण महाराय !॥ ४ ॥ ANCIENCEROSAROSAROSCORENCE Jain Education International For Private Personal use only www.ainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy