Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
G
कुमारपाल
पूर्व वीरजिनेश्वरेऽपि भगवत्याख्याति धर्म स्वयं, प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षणः श्रेणिकः।
प्रबन्धः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षा व्यधालब्ध्वा यस्य वचःसुधां स परमः श्रीहेमचन्द्रो गुरुः॥१॥ तत्पादाम्बुजपांशुभिः प्रथयितुं शुद्धिं परामात्मनस्तद्ववेन्दुविलोकनेन सफलीकर्तुं निजे लोचने।। तद्वाक्यामृतपानतः श्रवणयोराधातुमत्युत्सवं, भक्त्युत्कर्षकुतूहलाकुलमना लोकोऽयमत्रागतः॥२॥ ता नरनाह ! कयत्था, अम्हे अम्हाण जीवियं सहलं । जेहिं नमिओ मुणिंदो, पञ्चक्खो गोयमो व इमो ॥५॥जिणधम्मे पडिवत्ती, दूसमसमए असंभवा तुज्झ । देसंतरछिएहिं, सोउं दिहा य पच्चक्खं ॥ ६॥ संपइ वच्चिस्सामो, सुरहदेसंमि तित्थनमणत्थं । अन्नसमयंमि होही, मग्गेसु किमेरिसं सुत्थं ॥७॥
इत्यादि वैदेशिकश्राद्धानां तादृग्गुरुवचनभक्तिगर्भवचनारचनाचमत्कृतः प्रत्यहं मया सौवर्णकमलैर्गुरुपादौ पूजनीयावित्यभिग्रहं जग्राह । यात्रोत्सवेऽपि कृतमहोत्साहः कतिचिद्दिनान्यतिक्रम्याथ श्रीजिनशासनप्रभावनाविधानसावधानो भगवन् ! कतिधा यात्रा ? इति प्रपच्छ श्रीगुरून् । गुरुः प्राह-श्रीचौलुक्यदेव ! यात्रां त्रिधा प्राहुः। यथा“अष्टाहिकाभिधामेकां रथयात्रां तथापराम् । तृतीयां तीर्थयात्रां चेत्याहुर्यात्रां त्रिधा बुधाः ॥१॥" तत्र च तीर्थयात्रा क्रियमाणा सर्वप्रकारपुण्यपरिपोषकारणम् । यतः
॥९७॥ "अग्रणी शुभकृत्यानां, तीर्थयात्रैव निश्चितम् । दानादिधर्मः सर्वोऽपि, यत्र सीमानमश्नुते ॥१॥ आरम्भाणां निवृ-14 त्तिर्द्रविणसफलता सङ्घवात्सल्यमुच्चैनैर्मल्यं दर्शनस्य प्रणयिजनहितं जीर्णचैत्यादिकृत्यम् । तीर्थोन्नत्यप्रभावो जिनवचन
Jain Education SRK
For Private
Personal use only
www.ainelibrary.org

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238