Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
कुमारपाल
प्रवन्धः ।
॥९६॥16
CRCLOCALSOCC
शालायां नीत्वा द्वासप्ततिसामन्तादियुतेन श्रीगुरुभिर्व्याख्यायमानं सौवर्णरत्नपट्टदुकूलादिपूजाविधिना श्रुतं । च एवमेकादशाङ्गद्वादशोपाङ्गादिसिद्धान्तप्रतिरेका सौवर्णाद्यक्षरैर्लेखिता वाच्यमाना च श्रीगुरुपार्श्वेश्रुता शुद्धविधिना । योगशास्त्रवीतरागस्तवद्वात्रिंशत्प्रकशाः सौवर्णाक्षरा हस्तपुस्तिकायां लेखिताः। प्रत्यहं मौनेनैकशो गुणनम् । सा पुस्तिका देवतावसरे पूज्यते स्म । स्वगुरुकर्तृका ग्रन्था मया नियमेन लेखनीया इत्यभिग्रहं जग्राह । सप्तशतलेखका लिखन्ति । एकदा प्रातर्गुरून् प्रत्येकं सर्वसाधूंश्च वन्दित्वा लेखकशालाविलोकनाय गतः । लेखकाः कागदपत्राणि लिखन्तो दृष्टाः । ततो गुरुपार्श्वे पृच्छा । गुरुभिरूचे श्रीचौलुक्यदेव ! सम्प्रति श्रीताडपत्राणां त्रुटिरस्ति ज्ञानकोशे, अतः कागदपत्रेषु ग्रन्थलेखनमिति श्रुत्वा लज्जितो भूपतिः। अहो ! गुरूणां नव्यग्रन्थकरणशक्तिरस्खलिता, मम तु तल्लेखनेऽपि न सामर्थ्य किं मम श्राद्धत्वम् ? इति ध्यात्वाऽभ्युत्थाय क्षपणप्रत्याख्यानं कारयतेत्याह, अद्य किमर्थमुपवासः ? इति गुरुभिः पृष्टे अतः परं तदा भोक्तव्यं यदा श्रीताडपत्राणि पूरितानि भवन्ति लेखकानामित्याह श्रीनृपतिसिंहः । ततो दूरे श्रीताडाः कथं शीघ्रमायान्ति ? इति गुरुसामन्तादिभिः सबहुमानं वार्यमाणोऽपि स्वयं कृतोपवासः ॥ अहो ! जिनागमे भक्तिरहो ! गुरुषु गौरवम् । श्रीकुमारमहीभर्तुरहो ! निस्सीमसाहसम् ॥१॥ इत्यादि श्रीसङ्घन स्तूयमानः स्वावासोपवनमागत्य खरताडान् चन्दनकर्पूरादिभिरभ्यर्च्य मन्त्रसिद्ध इवैवमाह-स्वात्मनीव मते जैने, यदि मे सादरं मनः । यूयं व्रजत सर्वेपि, श्रीताडदुमतां तदा ॥१॥ कथयित्वेति गाङ्गेयमयं अवेयकं नृपः । कस्याप्येकस्य तालस्य, स्कन्धदेशे न्यवीविशत् ॥२॥ तस्थौ च सौधमागत्य, धर्मध्यानपरो नृपः । श्रीताडदुमतां तांश्च, निन्ये शासनदेवता ॥ ३ ॥ प्रातरारामिका राज्ञे निवे
Jain Educh an in
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238