Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
श्य, विषयेषु परामदेयदण्डेन, या
दि ११ मा ३ भम्भेरी
एतेषु सर्वचैत्येषु, महामहिमपूर्वकम् । हेमाचार्यः स्वहस्तेन, प्रतिष्ठा विधिवढ्यधात् ॥१॥ अर्चार्थमेषां चैत्यानामारामान् पुष्पसंकुलान् । आदायानपि भोगाय, भूरिशो भूपतिर्ददौ ॥२॥ ततोऽस्मद्देयदण्डेन, युष्माभिर्निजनीवृति । विहारा बहवः कार्याः, शिवशैलाग्रजा इव ॥ ३॥ इति प्रधानैरादेश्य, विषयेषु परेष्वपि । स तान् विधापयामास, नृपैराज्ञावशंवदैः॥४॥ गुर्जरो १ लाट २ सौराष्ट्र ३ भम्भेरी ४ कच्छ ५ सैन्धवः ६ । उच्चा ७ जालन्धरः ८ काशिः ९ सपादलक्ष ४|१० इत्यपि ॥५॥ अन्तर्वेदि ११ मरु १२ मेंदपाटो १३ मालवक १४ स्तथा । आभीराख्यो १५ महाराष्ट्र १६ कर्णाटः
१७ कुङ्कणो १८ऽपि च ॥६॥ देशेष्वष्टादशस्वेषु, चौलुक्यनृपकारिताः। विहारा रेजिरे मूर्ताः, स्वकीर्तिप्रकरा इव ॥७॥ त्रिभिर्विशेषकम् ॥
श्रेयः पल्लवयन्तु वो भणितयः श्रीहेमसूरिप्रभोः श्रुत्वा क्षितिवासवेन विहिते निश्शेषजीवावने । पक्षच्छेदभयं विहाय कुहरादम्भोनिधेर्निर्गतैः, स्थानस्थानविहारमूर्तिमिषतः शैलैर्धराऽलङ्कृता ॥१॥ इत्थं चतुर्दशशतप्रमितान् विहारान् , नव्यान् विचित्रशुभविम्बविराजमानान् । निर्माप्य पोडशसहस्रमितांश्च जीर्णोद्धारान् नृपो निजरमा सफलीचकार ॥२॥ अथ जिनागमसमाराधनतत्परेण राजर्षिणेकविंशतिर्ज्ञानकोशाः कारापिताः । त्रिषष्टिशलाकापुरुषचरित्राणि श्रोतुमिच्छता च श्रीगुरूनभ्यर्थ्य नवीनं शलाकापुरुषचरित्रं षट्त्रिंशत्सहस्रमितं काराप्य सुवर्णरूप्याद्यक्षरैलेखयित्वा स्वावासे नीत्वा रात्रिजागरणप्रातःपट्टगजेन्द्राधिरूढधृतानेकातपत्रकनकदण्डद्वासप्ततिचामरोपवीज्यमानादिमहोत्सवपरम्परापूर्वक
CONCLOCACACMCANCARNAS
Jan Education International
For Private Personal Use Only

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238