________________
श्य, विषयेषु परामदेयदण्डेन, या
दि ११ मा ३ भम्भेरी
एतेषु सर्वचैत्येषु, महामहिमपूर्वकम् । हेमाचार्यः स्वहस्तेन, प्रतिष्ठा विधिवढ्यधात् ॥१॥ अर्चार्थमेषां चैत्यानामारामान् पुष्पसंकुलान् । आदायानपि भोगाय, भूरिशो भूपतिर्ददौ ॥२॥ ततोऽस्मद्देयदण्डेन, युष्माभिर्निजनीवृति । विहारा बहवः कार्याः, शिवशैलाग्रजा इव ॥ ३॥ इति प्रधानैरादेश्य, विषयेषु परेष्वपि । स तान् विधापयामास, नृपैराज्ञावशंवदैः॥४॥ गुर्जरो १ लाट २ सौराष्ट्र ३ भम्भेरी ४ कच्छ ५ सैन्धवः ६ । उच्चा ७ जालन्धरः ८ काशिः ९ सपादलक्ष ४|१० इत्यपि ॥५॥ अन्तर्वेदि ११ मरु १२ मेंदपाटो १३ मालवक १४ स्तथा । आभीराख्यो १५ महाराष्ट्र १६ कर्णाटः
१७ कुङ्कणो १८ऽपि च ॥६॥ देशेष्वष्टादशस्वेषु, चौलुक्यनृपकारिताः। विहारा रेजिरे मूर्ताः, स्वकीर्तिप्रकरा इव ॥७॥ त्रिभिर्विशेषकम् ॥
श्रेयः पल्लवयन्तु वो भणितयः श्रीहेमसूरिप्रभोः श्रुत्वा क्षितिवासवेन विहिते निश्शेषजीवावने । पक्षच्छेदभयं विहाय कुहरादम्भोनिधेर्निर्गतैः, स्थानस्थानविहारमूर्तिमिषतः शैलैर्धराऽलङ्कृता ॥१॥ इत्थं चतुर्दशशतप्रमितान् विहारान् , नव्यान् विचित्रशुभविम्बविराजमानान् । निर्माप्य पोडशसहस्रमितांश्च जीर्णोद्धारान् नृपो निजरमा सफलीचकार ॥२॥ अथ जिनागमसमाराधनतत्परेण राजर्षिणेकविंशतिर्ज्ञानकोशाः कारापिताः । त्रिषष्टिशलाकापुरुषचरित्राणि श्रोतुमिच्छता च श्रीगुरूनभ्यर्थ्य नवीनं शलाकापुरुषचरित्रं षट्त्रिंशत्सहस्रमितं काराप्य सुवर्णरूप्याद्यक्षरैलेखयित्वा स्वावासे नीत्वा रात्रिजागरणप्रातःपट्टगजेन्द्राधिरूढधृतानेकातपत्रकनकदण्डद्वासप्ततिचामरोपवीज्यमानादिमहोत्सवपरम्परापूर्वक
CONCLOCACACMCANCARNAS
Jan Education International
For Private Personal Use Only