Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 196
________________ CR कुमारपाल MC- प्रवन्धः। O SAROKALCHALCCASCALCA |लोकोत्तरां पश्यन् विस्मयहृतचित्तो यावदास्ते तावन्नेपालदेशनृपप्राभृतमेकविंशत्यङ्गलमितं चन्द्रकान्तमणिविम्वं श्रीपा वस्य तत्रागात् ॥ तद्विम्बं चन्द्रबिम्बाभ, पश्यतो नृपतेर्मुहुः। अमोदिषातामुचितं, कुमुदे इव लोचने ॥१॥ तां मूर्ति स्वकरे कृत्वा, भूपो वाग्भटमभ्यधात् । देहि मह्यमिदं चैत्यं, यथैतां स्थापयाम्यहम् ॥२॥ एवं राजानमालोक्य प्रार्थनापरं लोकाः प्राहुः क्वापि जैनेन्द्रधर्मस्य, महिमा न हि मात्यहो । यदेवं याचते भूपो, मन्त्रिणं विनयान्वितः॥१॥ तदनु हृष्टो मन्त्री महाप्रसादोऽयमिति सविनयं विज्ञपयन् श्रीकुमारविहारोऽस्त्वयमिति राजाज्ञया कारितवान् चतुविशतिजिनालयं तं प्रासादमष्टापदोपमम् । यदुक्तम् "कणयामलसारपहाहिं पिंजरे जंमि मेरुसारिच्छे । रेहति केउदंडा, कणयमया कप्परुक्ख व ॥१॥ पासस्स मूलपडिमा, निम्मविया जत्थ चंदकंतिमई । जणनयणकुवलउल्लासकारिणी चंदमुत्ति व ॥२॥ अन्नाउवि बहुयाओ, चामीयररुप्पपित्तलमईओ। लोयस्स कस्स न कुणंति विम्हयं जत्थ पडिमाओ ॥३॥” इति ॥5 चैत्यशुकनाशे छिद्रे कृते पूर्णेन्दुकरसङ्गमादमृतरसः श्रवति स्म । तेन दिव्यौषधायमानेन चाक्षुपतापादिदोषाः शाम्यन्ति स्म । यदुक्तं कविना श्रीपालेन "स्तम्भैः कन्दलितेव काञ्चनमयैरुत्कृष्टपट्टांशुकोल्लोचैः पल्लवितेव तैः कुसुमितेवोच्चूलमुक्ताफलैः। सौवर्णैः फलितेव यत्र कलशैराभाति सिक्ता सती, श्रीपार्श्वस्य शरीरकान्तिलहरी लक्षेण लक्ष्मीलता ॥१॥" REMCALCCORRECACHECK ॥९५॥ Jan Education Intemano For Private 3 Personal Use Only

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238