Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 194
________________ प्रबन्धः । कुमारपालत्यादिनिर्मापणविधौ प्रावर्तत श्रीपरमाहतभूपः। तत्र पत्तने श्रीत्रिभुवनपालविहारः पञ्चविंशतिहस्तोच्चः सपादशताङ्गल मितश्रीनेमिप्रतिमालङ्कृतः स्वपितृश्रेयसे द्वासप्ततिजिनालयसमन्वितः कारितः। यदुक्तम्॥९४॥ "तत्तो इहेव नयरे, कराविओ कुमरवालदेवेण । गुरुओ तिहुणविहारो, गयणतलुत्तंभणक्खंभो ॥१॥ कंचणमयआमलसारकलसके ऊपहाहिं पिंजरिओ । जो भन्नइ सच्चं चिय, जणेण मेरुत्ति पासाओ॥२॥ जम्मि महप्पमाणा, सबुत्तमनीलरयणनिम्माया । मूलपडिमा निवेणं, निवेसिया नेमिनाहस्स ॥३॥ कुसुमोहअच्चिया जा, जणाण काउं पवित्तयं पत्ता। गंगातरंगरंगंतचंगिमा सहइ जउण व ॥४॥ वट्टताण जिणाणं, रिसहप्पमुहाण जत्थ चउवीसा । पित्तलमयपडिमाओ, कराविया देवउलियासुं ॥५॥ एवमइक्कंताणं, तह भावीणं जिणाण पडिमाओ। चउवीसा चउवीसा, निवेसिया देवउलियासु ॥६॥ इयपयडियधयजसडंबराहिं बाबत्तरीइं जो तुंगो। सप्पुरिसो व कलाहिं, अलंकिओ देवकुलियाहिं ॥७॥" तथा पुरोन्दुरद्रव्यं गृहीतमभूत्तत्प्रायश्चित्ते उन्दुरवसहिका कारिता पुरा मार्गे देवश्रिया करम्बो दत्तस्तन्नाम्ना करम्बवसहिकाऽपि । प्राक्तृप्तपललाहारपापशुद्धये द्वात्रिंशत्प्रासादाः । एकवेद्यां षोडशसंमुखाः षोडश प्रासादाः, तेषु चतुर्विंशतिजिनचतुर्विहरमाणजिनप्रतिमाः, रोहिणी १, समवसरणम् २, चैत्यदुः३, श्रीगुरुसुवर्णपादुका ४ श्च, एवं द्वात्रिंशत् । अन्यदा जैनधर्मप्रतिपत्तेः पूर्व सर्वतोऽपि द्वियोजनी यावत्खदिरबदर्यादिद्रुमवनगहनादिना दुर्गाह्येऽजयमेरुदुर्गेऽर्णोराजजयार्थमेकादश वाराः श्रीकुमारनृपस्तत्र जगाम, परं दुर्गो गृहीतुं न शेके। ततोऽतिखिन्नेन राज्ञा मन्त्रिवाग्भटः पृष्टः, अस्ति कोऽपि हारपापा १, समवसरवदर्यादि Jain Education For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238