Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
प्रबन्धः ।
कुमारपाल
"जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निजरफला, अज्झत्थविसोहिजुत्तस्स ॥१॥" |
यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमाप्रतिपन्नादिस्तस्य मा भूजिनबिम्बविधानमपि । यदाह॥ ९३॥
"देहाइनिमित्तंपि हु, जे कायवहंमि इह पयन्ति । जिनपूया कायवहंमि तेसिमपवत्तणं मोहो ॥१॥” इति ॥ | तथा जिनागमो हि कुशास्त्रजनितसंस्कारविषसमुच्छेदमहामन्त्रायमाणो धर्माधर्मकृत्याकृत्यगम्यागम्यसारासारादिविवेचनहेतुः संतमसे दीप इव समुद्रे द्वीपमिव मरौ कल्पतरुरिव संसारे दुरापः, जिनादयोऽप्येतत्प्रामाण्यादेव निश्चीयन्ते । जिनागमबहुमानिनां च देवगुरुधर्मादयोऽपि बहुमता भवन्ति । केवलज्ञानादपि जिनागम एव प्रामाण्येनातिरिच्यते । यतः
“ओहो सुओवउत्तो, सुयनाणी जइ हु गिन्हइ असुद्धं । तं केवलीवि भुंजइ, अपमाणसुयं भवे इहरा ॥१॥" HI एकमपि जिनागमवचनं चिलातीपुत्रादिभविनां भवविनाशहेतुः संपन्नम् । यद्यपि मिथ्याग्भ्य आतुरेभ्य इव पथ्यानं
न रोचते जिनवचनं तथाऽपि तृतीयं नेत्रं द्वितीयो दिवाकरो नान्यत्स्वर्गापवर्गमार्गे प्रकाशनसमर्थमिति सम्यग्दृष्टिभिस्तदादरेण श्रोतव्यम् । यतः समासन्नकल्याणभागिन एव भावतो भावयन्ति जिनवचनम् । इतरेषां तु कर्णशूलकारित्वेनामृतमपि विषायते । दुष्यमाकालवशादुच्छिन्नप्रायमिति मत्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम् । ततो जिनागमबहुमानिना तत्पुस्तकेषु लेखनीयम् । वस्त्रादिभिरभ्यर्चनीयम् । यदाह
"ये लेखयन्ति जिनशासनपुस्तकानि, व्याख्यानयन्ति च पठन्ति च पाठयन्ति ।
॥९३॥
Jain Education Intematoga
For Private Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238