SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः । कुमारपालत्यादिनिर्मापणविधौ प्रावर्तत श्रीपरमाहतभूपः। तत्र पत्तने श्रीत्रिभुवनपालविहारः पञ्चविंशतिहस्तोच्चः सपादशताङ्गल मितश्रीनेमिप्रतिमालङ्कृतः स्वपितृश्रेयसे द्वासप्ततिजिनालयसमन्वितः कारितः। यदुक्तम्॥९४॥ "तत्तो इहेव नयरे, कराविओ कुमरवालदेवेण । गुरुओ तिहुणविहारो, गयणतलुत्तंभणक्खंभो ॥१॥ कंचणमयआमलसारकलसके ऊपहाहिं पिंजरिओ । जो भन्नइ सच्चं चिय, जणेण मेरुत्ति पासाओ॥२॥ जम्मि महप्पमाणा, सबुत्तमनीलरयणनिम्माया । मूलपडिमा निवेणं, निवेसिया नेमिनाहस्स ॥३॥ कुसुमोहअच्चिया जा, जणाण काउं पवित्तयं पत्ता। गंगातरंगरंगंतचंगिमा सहइ जउण व ॥४॥ वट्टताण जिणाणं, रिसहप्पमुहाण जत्थ चउवीसा । पित्तलमयपडिमाओ, कराविया देवउलियासुं ॥५॥ एवमइक्कंताणं, तह भावीणं जिणाण पडिमाओ। चउवीसा चउवीसा, निवेसिया देवउलियासु ॥६॥ इयपयडियधयजसडंबराहिं बाबत्तरीइं जो तुंगो। सप्पुरिसो व कलाहिं, अलंकिओ देवकुलियाहिं ॥७॥" तथा पुरोन्दुरद्रव्यं गृहीतमभूत्तत्प्रायश्चित्ते उन्दुरवसहिका कारिता पुरा मार्गे देवश्रिया करम्बो दत्तस्तन्नाम्ना करम्बवसहिकाऽपि । प्राक्तृप्तपललाहारपापशुद्धये द्वात्रिंशत्प्रासादाः । एकवेद्यां षोडशसंमुखाः षोडश प्रासादाः, तेषु चतुर्विंशतिजिनचतुर्विहरमाणजिनप्रतिमाः, रोहिणी १, समवसरणम् २, चैत्यदुः३, श्रीगुरुसुवर्णपादुका ४ श्च, एवं द्वात्रिंशत् । अन्यदा जैनधर्मप्रतिपत्तेः पूर्व सर्वतोऽपि द्वियोजनी यावत्खदिरबदर्यादिद्रुमवनगहनादिना दुर्गाह्येऽजयमेरुदुर्गेऽर्णोराजजयार्थमेकादश वाराः श्रीकुमारनृपस्तत्र जगाम, परं दुर्गो गृहीतुं न शेके। ततोऽतिखिन्नेन राज्ञा मन्त्रिवाग्भटः पृष्टः, अस्ति कोऽपि हारपापा १, समवसरवदर्यादि Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy