________________
भवतां सप्रत्ययो देवः ? यदुपासनादिना रिपुरसौ जीयते । ततो मन्त्रिणा विज्ञप्तम्-इह श्रीपत्तने पितुः श्रीउदयनमत्रिणः श्रेयसे मया कारितदेवकुलिकायां खत्तके श्रेष्ठिछाडाकारितं श्रीहेमसूरिप्रतिष्ठितं श्रीअजितनाथ बिम्बं जाग्रन्महिमोदयं समस्तीति तद्विम्बपूजाभोगादिनाऽवश्यं स्वामिना वैरी जीयेत एव । ततो राज्ञा तच्चमत्कारादिविलोकनाय तत्र गत्वा तदजितबिम्बपूजोपचारादि विधाय विजययात्रायै प्रस्थितः। तन्महिमानुभावात्तं वैरिणं निगृह्य जयश्रियं प्राप्य पश्चादागच्छता राज्ञा मार्गे तारणदुर्गोऽतिरमणीयो दुर्गाह्यश्च दृष्टः । तदनु महोत्सवैः पत्तनमलञ्चक्रे । जिनधर्म
प्राप्तौ चैकदा श्रीगुरुवन्दनायागतेन राज्ञा श्रीगुरवः श्रीअजितनाथस्तुतिं पठन्तो दृष्टाः । तदा श्रीअजितबिम्बप्रभावः 8 स्मृतिपथमायातः । हृष्टेन श्रीगुरुभ्यो विज्ञप्तं तत्स्वरूपम् । गुरुभिरपि हे श्रीचौलुक्यभूप ! अयं तारणदुर्गोऽनेकमुनिसिद्धिप्रापकत्वेन श्रीशत्रुञ्जयतीर्थप्रतिकृतिरूप एवेति व्याख्याते श्रीकुमारभूपेन तत्र कोटिसिद्धपूतकोटिशिलादिमनोरमे श्रीतारणदुर्गे चतुर्विंशतिहस्तोच्च एकोत्तरशताङ्गलश्रीअजितबिम्बालङ्कृतः प्रासादः कारितः । यदुक्तम्| "विहार उचितः श्रीमन्नक्षय्यस्थानभावतः। शत्रुञ्जयापरमूर्तिगिरिरेष विमृश्यताम् ॥१॥
चतुर्विंशतिहस्तोच्चप्रमाणं मन्दिरं नृपः। विम्बं चैकोत्तरशताङ्गुलं तस्य न्यधापयत् ॥२॥” स्तम्भतीर्थे श्रीहेमाचार्यदीक्षास्थाने श्रीआलिगाख्या वसतिः श्रीगुरुस्नेहेन रालश्रीवीरबिम्बसौवर्णश्रीगुरुपादुकाविराजिताऽकारि । अथान्यदा श्रीराजर्षिः प्रातः श्रीगुरुवन्दनार्थ मार्गे गच्छन् वचःपथातिगरामणीयातिशयविशेषितं प्रासादं श्रीवाहडदेवेन कार्यमाणं दृष्ट्वा कौतुकात्तत्र प्राप्तः । पूर्वमागतेन श्रीवाहडमन्त्रिणा प्रणामपूर्वं दत्तबाहुः सर्वत्र चैत्यशोभा
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org