Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
कुमारपाल
64-%20%
प्रवन्धः ।
MOSAMACHAR
एनः केन धनप्रसक्तमनसा नासादि हिंसात्मना, कस्तस्यार्जनरक्षणक्षयकृतैर्नादाहि दुःखानलैः। तत्प्रागेव विचार्य वर्जय चिरं व्यामूढ ! वित्तस्पृहां, येनैकास्पदतां न यासि विषये पापस्य तापस्य च ॥१॥
संसारमूलमारम्भास्तेषां हेतुः परिग्रहः । तस्मादुपासकः कुर्यादल्पमल्पं परिग्रहम् ॥२॥ इत्यादिगुरुवचःश्रवणतः पापभीरुतया यदधिकं स्वर्णादि भवेत्तद्धर्मस्थाने नियमितपरिग्रहवता सुखेन व्ययीक्रियत इति मतिमान् श्रीपरमाहत एवं कृतवान् परिग्रहप्रमाणं पूर्व दृष्टश्रुतपूर्वमहापुरुषपरिग्रहानुसारतः । यथा-स्वर्णकोटयः पट, रूप्यकोटयोऽष्ट, महाहमणीनां सहस्रतुला । अपरद्रव्यकोटयोऽनेका एव-कुम्भखारीसहस्र द्वे, प्रत्येक स्नेहधान्ययोः। पञ्च लक्षाश्च वाहानां, सहस्रं चोष्ट्रहस्तिनाम् ॥ १॥ अयुतानि गवामष्टी, पञ्च पञ्चशतानि च । गृहापणसभायानपात्राणामनसामपि ॥२॥ एकादशशतानीभाः, रथाः पञ्चाऽयुतप्रमाः। हयैकादशलक्षाश्च, पत्त्यष्टादशलक्षकाः ॥३॥ एतत्सैन्यमेलापकप्रमाणम् । सर्वप्रकारैः पापव्यापारनिवृत्तिमिच्छोस्तस्य श्रीधर्मात्मनोऽपरवस्तूनां प्रमितिः किमुच्यते ? ये केचन लवणतिललोहगुल्यादिपापद्रव्यागमास्तेषां नियम एव ॥ रत्नस्वर्णादिवस्तूनां, सत्यां वृद्धावनेकधा । स्वल्पं परिग्रहं चक्रे, धर्मात्मा पञ्चमव्रते ॥ १॥ अपि च
"सर्वः कोऽपि परिग्रहं बहुतरं ह्याशापिशाचीहतः, संप्रत्यत्र करोति सौवविभवात्प्रायः सतोऽनेकधा । यस्तु स्वर्णधनादि भूरि सदपि प्रोज्झाञ्चकार स्वयं, संतोषात्स कथं कुमारनृपतिर्न स्यात्प्रणम्यः सताम् ॥१॥" जगच्चेतश्चमत्कारिपञ्चाणुव्रतधारकः। परमार्हतभूमीशश्चिरं जीयात् कुमारराट् ॥१॥
ACHELORE
॥८५
Jain Education in
I
For Private
Personal Use Only
Jainelibrary.org

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238