Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
कुमारपाल
प्रबन्धः ।
॥८९॥
ROSCOCALCRACCORMANCCOR
तत्राप्यन्नदानं महते फलाय । यतः“अन्नं वै प्राणिनां प्राणाः, अन्नमोजः सुखौषधे । तस्मादन्नसमं दानं, न भूतं न भविष्यति ॥१॥ ददस्वान्नं ददस्वान्नं, ददस्वान्नं नराधिप । सद्यः प्रीतिकरं लोके, किं दत्तेनापरेण ते ॥२॥ सद्गीताद्भुतरूपरम्यरमणीकर्पूरकस्तूरिकाश्रीखण्डागुरुवाजिवारणमणिस्वर्णादिवस्तुव्रजः। योगे यस्य सुखाकरोति विरहे दुःखाकरोत्यङ्गिनां, सद्यः प्रीतिकरं तदन्नमनघं यत्नेन देयं बुधैः॥३॥"
यतः
"अन्नदातुरधस्तीर्थकरोऽपि कुरुते करम् ॥" तदपि कृपया दीयमानं न पात्रापात्रविभागमपेक्षते । धर्मोपष्टम्भबुद्ध्या तु पात्रायैव, तत्तु त्रिधा । यदाह"उत्तमपत्तं साहू, मज्झिमपत्तं तु सावया भणिया। अविरयसम्मदिडी, जहन्नयं पत्तमक्खायं ॥१॥ मिथ्यादृष्टिसहस्रेषु, वरमेको ह्यणुव्रती । अणुव्रतिसहस्रेषु, वरमेको महाव्रती ॥२॥
महाव्रतिसहस्रेषु, वरमेको हि तात्त्विकः । तात्त्विकेन समं पात्रं, न भूतं न भविष्यति ॥३॥" इति श्रीगुरूपदेशोलासितसाधर्मिकवात्सल्यबह्वादरः श्रीकुमारपालः सत्रागारं कारयामासिवान् । यदुक्तम्"अह कारावइ राया, कणकोठागारघयघरोवेयं । सत्तागारं गुरुयं, विभूसियं भोयणसहाए ॥१॥ तस्सासन्ने रन्ना, कारविया वियडतुंगवरसाला । जिणधम्महत्थिसाला, पोसहसाला अइविसाला ॥२॥"
18|॥८९॥
in Eduentan
For Private Personel Use Only
Pow.jainelibrary.org

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238