Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
*
कल्पते नृपपिण्डः प्रथमचरमजिनसाधूनाम् 'रायपिंडे किमिच्छिए' इत्यागमनिषिद्धत्वात् । परं नरेन्द्र ! तव देशविरता अविरतसम्यग्दृष्टयश्च धर्मोपष्टम्भेन पोष्याः। पुराऽपि प्रथमचक्रिणा प्रथमजिनेन निषिद्धे राजपिण्डे साधर्मिका एव सर्वप्रकारैः पोषिताः । यदुक्तम्__वत्थन्नपाणासणखाइमेहिं, पुप्फेहिं पत्तेहिं य सप्फलेहिं । सुसावयाणं करणिज्जमेअं, कयं तु जमा भरहाहिवेणं॥१॥"
ततो द्वादशवते तव साधर्मिकवात्सल्यमुचितम् । ततो राज्ञा स्वाज्ञावधि श्राद्धानां करो मुक्तः प्रतिवर्ष द्वासप्ततिलक्षद्रव्यमितः । त्रुटितसाधर्मिकस्य समागतस्य दीनारसहस्रदाने श्रेष्ठी आभडो नियुक्तः। श्रीगुरूणां कथितं यदुत साध|र्मिको भग्नो ज्ञाप्यः । एकदा वर्षलेखके विलोकिते एका कोटिरायाता । यावत्तां दापयति तावताऽऽभडेनोक्तम्--देव ! द्विधा कोशः, स्थावरो जङ्गमश्च, वयं तु जङ्गमकोशस्थानीया इति जल्पन्निषिद्धः, मम नियमभङ्गः स्यादिति सर्व दत्तम् । एवं बहुवर्षाण्यभिग्रहः । एकदा कश्चिच्चारण एकवर्णान् पञ्चशततुरगान् दृष्ट्वा कञ्चन पप्रच्छ कस्यैते तुरगाः ? इति । तेनोक्तम्-श्रीकुमारपालस्य शालायां मुखवस्त्रिकां योऽर्पयति सारां करोति तस्यैते, द्वादशग्रामाश्च राज्ञा दत्ताः, इति श्रुत्वा पपाठ
रुडउं पारसनत्थ जइ एहवउं एजाइसिइ सहसिइ सेवड सत्थ कुमरनरिंदह बाहिरउं ॥१॥ एकदा
आरोहन्ति सुखासनान्यपटवो नागान् हयांस्तजुषस्ताम्बूलाधुपभुञ्जते नटविटाः खादन्ति हस्त्यादयः। प्रासादे चटकादयोऽपि निवसन्त्येते न पात्रं स्तुतेः, स स्तुत्यो भुवने प्रयच्छति कृती लोकाय यः कामितम् ॥१॥
**PASAN AHORA
Jan Education Intem
For Private Personel Use Only

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238