Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
कुमारपाल
प्रबन्धः ।
धर्म द्वादशधा स्वयं सुविधिना शुद्धं समाराधयन् , दानाद्यैरपरानपि स्थिरतरान् कुर्वन् स्वधर्मे जनान् । निर्जित्योर्जितदुष्कलिं खलु जिनध्यानकतानोऽकरोत् , श्रीचौलुक्यनरेश्वरः कृतयुगैश्वर्यं सदोज्जागरम् ॥२॥ अथान्यदा व्रतान्येषं, मनःशुद्ध्या प्रपालयन् । गुरून् स्वरूपं पप्रच्छ, सप्तक्षेत्र्या नृपुङ्गवः ॥१॥ गुरुराह-जैनप्रासादबिम्बानि, श्रीमान् जैनागमस्तथा । सङ्घश्चतुर्विधश्चेति, सप्तक्षेत्रीं जिना जगुः ॥ २॥ एतेषु स्वधनं न्यायोपात्तं भक्त्या सदा वपन् । अन्यत्रापि यथौचित्यान् , महाश्रावक उच्यते ॥३॥ तत्र जिनचैत्यानि कार्यमाणानि जनयन्ति कारयितुः सम्यक्त्वशुद्धिम् । तेषां तथाविधानां दर्शने च लभन्ते वोधिमनेके भव्यजीवा धर्मस्थैर्य च । जिनधर्मोन्नतिः। मिथ्याग्जनविस्मयः । न्यायविशुद्धधनमात्सर्याहङ्कतिमहत्वाकाङ्कादिमलरहितमनोऽभिसन्धिविधिना कारितानि जिन-16 चैत्यानि पुण्यानुबन्धिपुण्यहेतुतया प्रेत्यतीर्थकृदादिपदसंपदे च जायन्ते । यदुक्तम्
"रम्यं येन जिनालयं निजभुजोपात्तेन कारापितं, मोक्षार्थ स्वधनेन शुद्धमनसा पुंसा सदाचारिणा।
वेद्यं तेन नरामरेन्द्रमहितं तीर्थेश्वराणां पदं, प्राप्तं जन्मफलं कृतं जिनमतं गोत्रं समुद्द्योतितम् ॥१॥" कारयन्ति जिनेन्द्राणां, तृणावासानपीह ये । मणिरत्नविमानानि, ते लभन्तेऽत्र विष्टपे ॥१॥ माणिक्यहेमरत्नाद्यैः, प्रासादान कारयन्ति ये । तेषां पुण्यैकमूर्तीनां, को वेद फलमुत्तमम् ॥२॥ काष्ठादीनां जिनावासे, यावन्तः परमाणवः । तावन्ति वर्षलक्षाणि, तत्कर्ता स्वर्गभाग भवेत् ॥ ३॥ यावत्तिष्ठति जैनेन्द्रमन्दिरं धरणीतले । धर्मस्थितिकृता तावडेनसौधविधायिना ॥४॥
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238