Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
तथा जिनबिम्बस्य तावद्विशिष्टलक्षणलक्षितस्य प्रसादनीयस्य वजेन्द्रनीलाञ्जनचन्द्रकान्तसूर्यकान्तरिष्टाङ्ककर्केतनविद्रुमसुवर्णरूप्यचन्दनोपलमृदादिभिः सारद्रव्यविधापनम् । यदाह
"सन्मृत्तिकामलशिलातलरूप्यदारुसौवर्णरत्नमणिचन्दनचारुबिम्बम् ।
कुर्वन्ति जैनमिह ये स्वधनानुरूपं, ते प्राप्नुवन्ति नृसुरेषु महासुखानि ॥१॥ ६ यः कारयेत्तीर्थकृतः प्रतिष्ठां, प्राप्स्यत्यसौ तीर्थकृतः प्रतिष्ठाम् । यदुप्यते यद्विधमेव बीजमवाप्यते तत्तदवस्थमेव ॥२॥"
जो कारवेइ पडिमं, जिणाण जिअरागदोसमोहाणं । सो पावइ अन्नभवे, भवमहणं धम्मवररयणं ॥३॥ तथा
"पासाईया पडिमा, लक्खणजुत्ता समत्तलंकरणा । जह पल्हाएइ मणं, तह निजरमो वियाणाहि ॥१॥" तथा-- "बिम्बानि श्रीजिनेन्द्राणां मणिरत्नैश्च हेमभिः । रूप्यैः काष्ठदृषद्भिर्वा मृदा वा चित्रकर्मणा ॥१॥ एकाङ्गुष्ठादिसत्सप्तशताङ्गुष्ठमितानि यः । कारयत्यत्र भावेन, सर्वपापैः प्रमुच्यते ॥२॥
मेरोर्गुरुर्गिरिनान्यः, कल्पद्रोन परो दुमः । न धर्मो जिनबिम्बानां, निर्माणादपरो गुरुः ॥३" धनादिव्ययशक्ती पञ्चशतधनुःप्रमाणाः प्रतिमाः कार्यन्ते । सर्वथाऽपि धनाद्यप्राप्तावेकाङ्गुलमपि बिम्बं कारितं मुक्तिसुखायापि ॥ यतः
"अङ्गुष्ठमानमपि यः प्रकरोति बिम्ब, वीरावसानवृषभादिजिनेश्वराणाम् । स्वर्गे प्रधानविपुलर्द्धिसुखानि भुक्त्वा, पश्चादनुत्तरपदं समुपैति धीरः॥१॥"
REACOCCALCOCCAR
Jain Education International
For Private & Personel Use Only
____www.jainelibrary.org

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238