SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ कुमारपाल प्रबन्धः । धर्म द्वादशधा स्वयं सुविधिना शुद्धं समाराधयन् , दानाद्यैरपरानपि स्थिरतरान् कुर्वन् स्वधर्मे जनान् । निर्जित्योर्जितदुष्कलिं खलु जिनध्यानकतानोऽकरोत् , श्रीचौलुक्यनरेश्वरः कृतयुगैश्वर्यं सदोज्जागरम् ॥२॥ अथान्यदा व्रतान्येषं, मनःशुद्ध्या प्रपालयन् । गुरून् स्वरूपं पप्रच्छ, सप्तक्षेत्र्या नृपुङ्गवः ॥१॥ गुरुराह-जैनप्रासादबिम्बानि, श्रीमान् जैनागमस्तथा । सङ्घश्चतुर्विधश्चेति, सप्तक्षेत्रीं जिना जगुः ॥ २॥ एतेषु स्वधनं न्यायोपात्तं भक्त्या सदा वपन् । अन्यत्रापि यथौचित्यान् , महाश्रावक उच्यते ॥३॥ तत्र जिनचैत्यानि कार्यमाणानि जनयन्ति कारयितुः सम्यक्त्वशुद्धिम् । तेषां तथाविधानां दर्शने च लभन्ते वोधिमनेके भव्यजीवा धर्मस्थैर्य च । जिनधर्मोन्नतिः। मिथ्याग्जनविस्मयः । न्यायविशुद्धधनमात्सर्याहङ्कतिमहत्वाकाङ्कादिमलरहितमनोऽभिसन्धिविधिना कारितानि जिन-16 चैत्यानि पुण्यानुबन्धिपुण्यहेतुतया प्रेत्यतीर्थकृदादिपदसंपदे च जायन्ते । यदुक्तम् "रम्यं येन जिनालयं निजभुजोपात्तेन कारापितं, मोक्षार्थ स्वधनेन शुद्धमनसा पुंसा सदाचारिणा। वेद्यं तेन नरामरेन्द्रमहितं तीर्थेश्वराणां पदं, प्राप्तं जन्मफलं कृतं जिनमतं गोत्रं समुद्द्योतितम् ॥१॥" कारयन्ति जिनेन्द्राणां, तृणावासानपीह ये । मणिरत्नविमानानि, ते लभन्तेऽत्र विष्टपे ॥१॥ माणिक्यहेमरत्नाद्यैः, प्रासादान कारयन्ति ये । तेषां पुण्यैकमूर्तीनां, को वेद फलमुत्तमम् ॥२॥ काष्ठादीनां जिनावासे, यावन्तः परमाणवः । तावन्ति वर्षलक्षाणि, तत्कर्ता स्वर्गभाग भवेत् ॥ ३॥ यावत्तिष्ठति जैनेन्द्रमन्दिरं धरणीतले । धर्मस्थितिकृता तावडेनसौधविधायिना ॥४॥ Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy