Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 181
________________ ॥ अष्टमव्रतेऽनर्थदण्डविरमणेचतुर्धाऽनर्थदण्डः, तद्यथा-अपध्यान १ पापोपदेश २ हिंस्रप्रदान ३ प्रमादाचरणानि ४, एतानि चाचरतो मुधा | पापवृद्धिरिति न सेव्यानि विवेकिनेति ज्ञात्वा सप्तव्यसननिषेधं सर्वत्र कारितवान् । स्वयं प्रमादक्रीडाहास्योपचारदेहातिसंस्कारविकथाकरणादिविवर्जनपरो जाग्रद्धर्मध्यानामृताम्बुधिमग्न एवाजनि श्रीकुमारभूजानिः॥ सप्तव्यसनवित्रासी, दुर्थ्यानाविषयस्थितिः । राजर्षिरत्यजत्सर्वानर्थदण्डमदण्ड कृत् ॥१॥ नवमं सामायिकवतं सावद्ययोगपरिवर्जनं निरवद्ययोगासेवनम् । तस्मिन् व्रतेराज्ञो द्विःसामायिककरणं नियमेन कृते च सामायिके मौनमेव श्रीगुरून् विनाऽन्यैः सह ।पाश्चात्यरात्रिसामायिके द्वादशप्रकाशयोगशास्त्रविंशतिवीतरागस्तवगुणनं विना नापरकार्यकरणम् । सामायिक प्रतिलेखितवस्त्रप्रमार्जितदेशप्रौञ्छनादिशुद्धसामाचारीपूर्वकमेव न यथा तथा ॥ इतो रागमहाम्भोधिरितो द्वेषदवानलः । यस्तयोर्मध्यमः पन्थास्तत्साम्यमिति गीयते ॥ १॥ एवं साम्यसुधास्वादसुहितात्मा महीपतिः। सामायिकपरो जज्ञे, संलीनकरणस्थितिः॥२॥ ॥ दिग्वतगृहीतदिग्परिमाणस्य प्रतिदिनं परिमाणकरणं देशावकाशिकव्रतम्तत्र श्रीपरमाहतस्य रात्रौ स्वगृहान्तरेऽवस्थितिः न बहिर्गमनम् । दिवाऽपि प्रायः श्रीजिनालयशालागमनं विना राजपाट्यादिभ्रमणनिषेधः ॥ जन्तुजातदयोल्लासी, मितक्षेत्रकृतस्थितिः। संलीनात्मा कृपानाथो, दशमव्रतमादधौ ॥१॥ एकादशवते आहारशरीरसत्कारब्रह्मचर्यअव्यापाररूपचतुर्विधपौषधोपवासरूपे an intematon For Private Personal use only

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238