Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 179
________________ CARSAAMAALMANCE देशभङ्ग चिकीर्षुरागच्छन्नभूवं, परमीदृग्गुरा जाग्रति त्वं कथं छल्यसे ? ॥ पूर्व श्रुतोऽपि ते वीर !, विक्रमो विश्रुतोऽ-18 भवत् । विस्मरिष्यत्यसौ जातु, न सम्प्रतितमः पुनः॥ १२॥ तुभ्यं स्वस्त्यस्तु, मां स्वाश्रयं प्रति प्रेषय मत्सैन्या मां विना-8 |ऽऽकुला भविष्यन्तीति । राजर्षिः प्राह-यदि स्वपुरे षण्मासीममारिं कारयेस्तर्हि मुक्तिस्तव । ममेदमेवाज्ञाकरणं वाञ्छितं |च, यद्बलेन छलेनापि च प्राणित्राणकारापणम् । पुण्यं तव भावि ॥ इतो मे नान्यथा मुक्तिरिति ध्यात्वा शकप्रभुः ।। चौलुक्यवचनं मेने, बलिष्ठे का विचारणा ?॥ १३ ॥ ततः स्वसौधं तं नीत्वा, सत्कृत्य च सहस्रधा । अतिष्ठिपत्र्यहं भूपो, लोकज्ञापनकाम्यया ॥ १४ ॥ जीवरक्षाकृते शिक्षा, दत्त्वाप्तांस्तत्समं निजान् । आदिश्य च शकेन्द्रं तं, स्वस्थानं प्रापय-| नृपः॥१५॥ गर्जने षण्मासां जीवरक्षा कारयित्वा नृपाप्ताः शकेन्द्रविसृष्टा भूरिहयाद्यं प्राभृतं गृहीत्वा पत्तनमागत्य श्रीचौलुक्यमानन्दयामासुः॥ आगच्छन्तं शकाधीश, देशभङ्गविधित्सया। ज्ञात्वा साभिग्रहो राजा, नैति वर्षासु संमुखः ॥ १६ ॥ राज्ञो धर्म स्थिरीकर्तु, बद्धा निन्येऽत्र सूरिणा । षण्मासी जीवरक्षायाः, पणे मुक्तः कृपालुना ॥ १७ ॥ सत्कृत्यानेकधा शाकिप्रभु जीवदयाकृते । मुश्चतस्तं रिपुं प्रौढमहो ! राज्ञो विवेकिता ॥ १८ ॥ ईदृग जगद्गुरुः शक्तिभुक्ति मुक्तिप्रदायकः। ईदृग् दृढव्रतो राजा, श्राद्धः काले कलौ कुतः॥१९॥ एवं नरेन्द्रैः सकलैर्मुनीन्द्ररपि स्तुतेरध्वनि नीयमानः । षष्ठं व्रतं कष्टशतेऽपि शुद्धमपालयद्भूमिपतिः कुमारः॥२०॥ ॥अथ भोगोपभोगपरिमाणवतेभोजनतः कर्मतश्च द्विविधे। तत्र भोजनतो मद्यमांसमधुम्रक्षणादिद्वाविंशत्यभक्ष्यद्वात्रिंशदनन्तकायादिनियमो महति 8 Jan Education Intemani For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238