Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
॥ षष्ठते दियात्राविरतिरूपे -
चराचराणां जीवानां विमर्दननिवर्तनात् । तप्तायोगोलकल्पस्य, सद्व्रतं गृहिणोऽप्यदः ॥ १॥ विवेकाद्भुत पुरुषेण सर्वदाऽपि जीवदयानिमित्तं दिग्गमननिवृत्तिर्विधेया, विशेषतश्च वर्षासु । यतः - “दयार्थं सर्वजीवानां, वर्षास्त्रेकत्र संवसेत्”
पुरा श्रीनेमिजिनोपदेशात् श्रीकृष्णनृपोद्वारकाया बहिर्निर्गमनियमं कृतवान् । इत्यादि श्रीगुरूपदेशं सफलतां नयन् श्री चौलुक्योऽपि मया वर्षामासचतुष्टये श्रीपत्तनपुरप्रतोलीभ्यः परतो न गन्तव्यमिति नियमं जग्राह । तथा — दर्शनं सर्वचैत्यानां, गुरोरपि च वन्दनम् । मुक्त्वा पुरेऽपि न प्रायो, भ्रमिष्यामि घनागमे ॥ १ ॥ वाचा युधिष्ठिरः श्रीमान्, निजमङ्गीकृतं व्रतम् । न तत्तत्याज चौलुक्यसिंहः कार्ये महत्यपि ॥ २ ॥ स तस्य नियमः सर्वत्र तादृग् पप्रथे । अथ तं तथाऽभिग्रहं गूर्जरसमृद्धिं च चरेभ्यो ज्ञात्वा गूर्जरदेशभञ्जनाय गर्जनेशः शकानेकानीकदुर्द्धरः प्रयाणमकरोत् । तदवसरे गर्जन्यागतचरैर्विज्ञतम् — श्रीचौलुक्य ! तवाभिग्रहं श्रुत्वा गर्जनप्रभुर्देशादिभङ्गं चिकीर्षुरागच्छन्नस्तीति चरविज्ञप्तिं श्रुत्वा चिन्ताक्रान्तोऽमात्यसहितो वसतिमभ्येत्य गुरुमब्रवीत् — चरैरद्य प्रभो ! प्रोक्तं, तुरष्काधिपतिः स्वयम् । प्रस्थाय गर्ज - नादत्रागच्छन्नस्ति महाबली ॥ १ ॥ सहिष्णुरपि तं भङ्कुमसहिष्णुरिवास्म्यहम् । वर्षारात्रे गृहान्नैव, बहिर्यामीत्यभिग्रहात् ॥ २ ॥ यद्यहं संमुखं न यामि तदा देशभङ्गे लोकपीडा, गमने च नियमोल्लङ्घनम् । गुरुः- श्रीचौलुक्य ! त्वदाराधितधर्म एव सहायी तव, चिन्ता सर्वथाऽपि न कार्या ॥ इत्याश्वास्य नृपं सूरिः, पद्मासनमधिश्रितः । परमं दैवतं किश्चि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238