Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
कुमारपाल
प्रबन्धः ।
॥८६॥
दन्तातुं प्रचक्रमे ॥३॥ अतिक्रान्ते मुहूर्तेऽथ, समायान्तं नभोऽध्वना । पल्यङ्कमेकमद्राक्षीदिव्यक्षामास्तृतं नृपः | ॥४॥ अम्बरेऽसौ निरालम्बो, विद्याधरविमानवत् । कथमेतीति विस्मेरः, स तं मुहुरवैक्षत ॥५॥ गगनात्तावदुत्तीर्य, स पल्यङ्कः क्षणादपि । गुरोः पुरः स्थिरस्तस्थौ, सुप्तैकपुरुषाश्रितः॥ ६॥ पल्यङ्कः कोऽयमत्रायं, कः पुमानिति वेह किम् ? । इति प्रश्नपरं भूपं, बभाषे गुरुपुङ्गवः ॥ ७॥ तवोपर्यापतन्योऽस्ति, शकाधीशो महाबली । पल्यङ्कशयितः सोऽयं, मया नीतोऽत्र सैन्यतः ॥८॥ श्रुत्वा तत्संभ्रमाद्भूभृद्यावत्तन्मुखमीक्षते । तावत्सुप्तोत्थितः सोऽपि, शकाधीशो विमृप्टवान् ॥ ९॥ व तत्स्थानं ? व तत्सैन्यं ? कथमिहागमः ? कोऽयं सिंहासनस्थो ध्यानी मुनीन्द्रः ? कोऽयं चैतदने समासीनो लीलाऽवहेलितेन्द्रो राजेन्द्रः ? इत्यादि चिन्तयन् किं ध्यायसि शकेश ! दिशः पश्यन् ? इति सूरिराह-एकातपत्रमैश्वर्य, स्वस्य धर्मस्य च क्षितौ । कुर्वतो यस्य साहाय्यं, कुर्वन्ति त्रिदशा अपि ॥ १०॥ गृहमध्याच्चमूमध्यादपि यो रिपुभूपतीन् । स्वशत्या दासबद्दवा, समानाययति क्षणात् ॥११॥सोऽयं श्रीचौलुक्यसिंहोऽपरराजकुञ्जरोज्जासी त्वामायान्तमत्रोपरि ज्ञात्वा वद्धाऽऽनीतवान्। साम्प्रतं त्रिभुवनशरण्यं स्वहितेहया देवैरप्यनुल्लङ्घनीयशक्तिं शरणागतवज्रपञ्जरं शरणीकुरु । ततोऽद्भुतभयोद्वेगचिन्तालज्जादिव्यभिचारिचारुचेष्टितोऽव्यभिचारिभक्तियुक्तः सह दर्पण पल्यकं त्यक्त्वा गर्जनेशः सूरीन्द्रं प्रणम्य श्रीकुमारभूमीन्द्रं नमश्चक्रे ऊचे च हस्तावायोज्य-राजन् ! मया तवेदृग् देवतासाहाय्यं नाज्ञायि, अतः परं मया यावज्जीवं त्वया सह सन्धिरेव चक्रे । कुमारभूपः-हे शकाधीश ! मच्छौण्डीर्य द्विषन्तपं शृण्वन् किमिहागच्छनभूस्त्वम् ? । शकेन्द्रः प्राह-श्रीकुमारपालदेव ! सम्प्रति त्वं व्रतस्थैर्यनिर्जितध्रुवः पुरावहिर्नेष्यसि इति छलेन बलिनो।
॥८६॥
Jan Education International
For Private
Personal use only

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238