________________
कुमारपाल
प्रबन्धः ।
॥८६॥
दन्तातुं प्रचक्रमे ॥३॥ अतिक्रान्ते मुहूर्तेऽथ, समायान्तं नभोऽध्वना । पल्यङ्कमेकमद्राक्षीदिव्यक्षामास्तृतं नृपः | ॥४॥ अम्बरेऽसौ निरालम्बो, विद्याधरविमानवत् । कथमेतीति विस्मेरः, स तं मुहुरवैक्षत ॥५॥ गगनात्तावदुत्तीर्य, स पल्यङ्कः क्षणादपि । गुरोः पुरः स्थिरस्तस्थौ, सुप्तैकपुरुषाश्रितः॥ ६॥ पल्यङ्कः कोऽयमत्रायं, कः पुमानिति वेह किम् ? । इति प्रश्नपरं भूपं, बभाषे गुरुपुङ्गवः ॥ ७॥ तवोपर्यापतन्योऽस्ति, शकाधीशो महाबली । पल्यङ्कशयितः सोऽयं, मया नीतोऽत्र सैन्यतः ॥८॥ श्रुत्वा तत्संभ्रमाद्भूभृद्यावत्तन्मुखमीक्षते । तावत्सुप्तोत्थितः सोऽपि, शकाधीशो विमृप्टवान् ॥ ९॥ व तत्स्थानं ? व तत्सैन्यं ? कथमिहागमः ? कोऽयं सिंहासनस्थो ध्यानी मुनीन्द्रः ? कोऽयं चैतदने समासीनो लीलाऽवहेलितेन्द्रो राजेन्द्रः ? इत्यादि चिन्तयन् किं ध्यायसि शकेश ! दिशः पश्यन् ? इति सूरिराह-एकातपत्रमैश्वर्य, स्वस्य धर्मस्य च क्षितौ । कुर्वतो यस्य साहाय्यं, कुर्वन्ति त्रिदशा अपि ॥ १०॥ गृहमध्याच्चमूमध्यादपि यो रिपुभूपतीन् । स्वशत्या दासबद्दवा, समानाययति क्षणात् ॥११॥सोऽयं श्रीचौलुक्यसिंहोऽपरराजकुञ्जरोज्जासी त्वामायान्तमत्रोपरि ज्ञात्वा वद्धाऽऽनीतवान्। साम्प्रतं त्रिभुवनशरण्यं स्वहितेहया देवैरप्यनुल्लङ्घनीयशक्तिं शरणागतवज्रपञ्जरं शरणीकुरु । ततोऽद्भुतभयोद्वेगचिन्तालज्जादिव्यभिचारिचारुचेष्टितोऽव्यभिचारिभक्तियुक्तः सह दर्पण पल्यकं त्यक्त्वा गर्जनेशः सूरीन्द्रं प्रणम्य श्रीकुमारभूमीन्द्रं नमश्चक्रे ऊचे च हस्तावायोज्य-राजन् ! मया तवेदृग् देवतासाहाय्यं नाज्ञायि, अतः परं मया यावज्जीवं त्वया सह सन्धिरेव चक्रे । कुमारभूपः-हे शकाधीश ! मच्छौण्डीर्य द्विषन्तपं शृण्वन् किमिहागच्छनभूस्त्वम् ? । शकेन्द्रः प्राह-श्रीकुमारपालदेव ! सम्प्रति त्वं व्रतस्थैर्यनिर्जितध्रुवः पुरावहिर्नेष्यसि इति छलेन बलिनो।
॥८६॥
Jan Education International
For Private
Personal use only