________________
CARSAAMAALMANCE
देशभङ्ग चिकीर्षुरागच्छन्नभूवं, परमीदृग्गुरा जाग्रति त्वं कथं छल्यसे ? ॥ पूर्व श्रुतोऽपि ते वीर !, विक्रमो विश्रुतोऽ-18 भवत् । विस्मरिष्यत्यसौ जातु, न सम्प्रतितमः पुनः॥ १२॥ तुभ्यं स्वस्त्यस्तु, मां स्वाश्रयं प्रति प्रेषय मत्सैन्या मां विना-8 |ऽऽकुला भविष्यन्तीति । राजर्षिः प्राह-यदि स्वपुरे षण्मासीममारिं कारयेस्तर्हि मुक्तिस्तव । ममेदमेवाज्ञाकरणं वाञ्छितं |च, यद्बलेन छलेनापि च प्राणित्राणकारापणम् । पुण्यं तव भावि ॥ इतो मे नान्यथा मुक्तिरिति ध्यात्वा शकप्रभुः ।। चौलुक्यवचनं मेने, बलिष्ठे का विचारणा ?॥ १३ ॥ ततः स्वसौधं तं नीत्वा, सत्कृत्य च सहस्रधा । अतिष्ठिपत्र्यहं भूपो, लोकज्ञापनकाम्यया ॥ १४ ॥ जीवरक्षाकृते शिक्षा, दत्त्वाप्तांस्तत्समं निजान् । आदिश्य च शकेन्द्रं तं, स्वस्थानं प्रापय-| नृपः॥१५॥ गर्जने षण्मासां जीवरक्षा कारयित्वा नृपाप्ताः शकेन्द्रविसृष्टा भूरिहयाद्यं प्राभृतं गृहीत्वा पत्तनमागत्य श्रीचौलुक्यमानन्दयामासुः॥ आगच्छन्तं शकाधीश, देशभङ्गविधित्सया। ज्ञात्वा साभिग्रहो राजा, नैति वर्षासु संमुखः ॥ १६ ॥ राज्ञो धर्म स्थिरीकर्तु, बद्धा निन्येऽत्र सूरिणा । षण्मासी जीवरक्षायाः, पणे मुक्तः कृपालुना ॥ १७ ॥ सत्कृत्यानेकधा शाकिप्रभु जीवदयाकृते । मुश्चतस्तं रिपुं प्रौढमहो ! राज्ञो विवेकिता ॥ १८ ॥ ईदृग जगद्गुरुः शक्तिभुक्ति मुक्तिप्रदायकः। ईदृग् दृढव्रतो राजा, श्राद्धः काले कलौ कुतः॥१९॥ एवं नरेन्द्रैः सकलैर्मुनीन्द्ररपि स्तुतेरध्वनि नीयमानः । षष्ठं व्रतं कष्टशतेऽपि शुद्धमपालयद्भूमिपतिः कुमारः॥२०॥
॥अथ भोगोपभोगपरिमाणवतेभोजनतः कर्मतश्च द्विविधे। तत्र भोजनतो मद्यमांसमधुम्रक्षणादिद्वाविंशत्यभक्ष्यद्वात्रिंशदनन्तकायादिनियमो महति 8
Jan Education Intemani
For Private
Personel Use Only
www.jainelibrary.org