________________
LOCARRAM
कुमारपाल कष्ट रोगादावायनाकारः । देवपूजावसरे देवाग्रतोऽढौकितफलपुष्पपत्रवस्त्वाहारादिवर्जनम् । सचित्तमेकं नागवल्लीपत्ररू-18
प्रबन्धः । meonपम् । दिवाऽष्ट बीटकानि । रात्रौ चतुर्विधाहारप्रत्याख्यानम् । वर्षासु घृतकविकृतिः । शावलसर्वशाकनियमः । एकभ
क्तप्रत्याख्यानं च सर्वदा तपःपारणोत्तरपारणे विना । दिवा ब्रह्मचारी । सर्वपब्रिह्मसचित्तविकृतिवर्जकः। सर्वप्रकार - गोपभोगेषु निस्पृहोऽपि राजधर्मादिपारवश्यादेव परिमितमेव निष्पापं भोगोपभोगादिभुक् । श्रीचौलुक्यराजर्षिः कदाचिद् घृतपूरभोजनं कुर्वाणः किञ्चिद्विचिन्त्य कृताहारपरिहारः पवित्रीभूय शालायां गुरून्नत्वा पप्रच्छ, यदस्माकं घृतपूराहारो युज्यते नवा? इति । प्रभुभिरभिदधे-वणिगब्राह्मणयोयुज्यते, कृताभक्ष्यनियमस्य तु क्षत्रियस्य न,तेन पिशिताहारस्यानुस्मरणं भवति। इत्थमेव ममापि, इत्युक्त्वा कथं प्रभुभिर्जायते ? गुरुभिः-सर्वज्ञागमादेव ज्ञानं सम्यगित्युक्ते सञ्जातश्रीजिनागमबहुमानस्थैर्य
समग्रश्रीसङ्घसमक्षं घृतपूरा अतः परं मया नाहार्या इति नियम लात्वा पूर्वभक्षिताभक्ष्यप्रायश्चित्तं प्रतिपद्य लोकानां । 8ज्ञापनाय प्रायश्चित्तस्य द्वात्रिंशद्दन्तसंख्ययैकस्मिन् भिडवन्धे द्वात्रिंशद्राजविहारान् कारयामास ॥ गुरोरादेशतस्तेषु, द्वौ सितौ द्वौ शितिद्युती। द्वौ रक्तौ द्वौ च नीलाङ्गो, षोडश स्वर्णरोचिषः॥१॥ चतुर्विंशतिचैत्येषु, नाभेयप्रमुखान् जिनान् । चतुषु चतुरः सीमन्धरादीनुद्धृतेष्वथ ॥२॥ रोहिणी समवसृति, स्वगुरोः पादुकाद्वयीं । अशोकढुं च विस्तीर्ण, स विधाप्य न्यवीविशत् ॥३॥ एवं घृतपूरादिसरसाहारनियमी कर्मतः पञ्चदशकर्मादानेभ्योऽङ्गारवनशकटादिरूपेभ्यः|| समागच्छदायपदनिषेधकस्तत्पट्टकान् पाटयामास ॥
॥८७॥ एवं भोगोपभोगेषु विरक्तः परमार्हतः। निस्पृहः पापवित्तेषु, सप्तमव्रतमग्रहीत् ॥१॥
द्वौ च नीलाही गमडबन्धे द्वात्रिंशद्वाजविहीमाक्षताभक्ष्यप्रायश्चित्तं प्रतिवमानस्थैर्य
ROSAROSORRECRUSA
in duelan Interation
For Private & Personel Use Only
www.jainelibrary.org