Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
नृपगृहानुपतिष्ठते, इत्युक्ते महत्तरैनिरीहशिरोमणिः तद्रव्यं तृणवदवगणय्यैवंविधासमदयासाहसधनी स पुरुषोत्तमो जीवजन्नेव समागमिष्यतीति गुणश्रियमाश्वास्य यावता पश्चान्निर्गच्छति तावता कुबेरो विमानाधिरूढः सजायः समागात् ।।
विमानादवतीर्य मातुः पादौ प्रणम्य राजानं प्रणनाम । राजा सर्वोऽपि महाजनः अहो ! महदाश्चर्य कुबेरः समायात इति । वदन्ति । राजा च पृष्टवान् । हे साहसधन ! शून्यपुरे किमभूत् ? कुबेरः-स्वामिन् ! तत्र पुरे एकत्र प्रासादे कन्या दृष्टा पृष्टा च । तया चोक्तम्-अत्र पातालतिलकपुरे पातालकेतुर्विद्याधरो राजा । पातालसुन्दरीभार्या । तयोः सुतां पातालचन्द्रिकानाम्नी मां कन्यकां विद्धि । स च मत्पिता मांसलोलुपतया कियता कालेन मार्जारीभक्षितपूर्वसंस्कृतमां
साभावाद्वन्धुकीत्यक्तबालमांसभक्षणसंजातमहामांसाशनव्यसनो राक्षसोऽजनि । नगरं सर्व भक्षितम् । संप्रति स्वाहाराय । बोवापि गतोऽस्तीति । अत्रावसरे पातालसुन्दरी समायाता । पातालकेतुरपि भार्यया पर्यवसाप्य कन्यां परिणायितोऽहम् ।
मयाऽपि पातालकेतुः प्रतिबोधितः । तेन विद्याधरेण विमानमारोप्य सभार्योऽहमत्रानीय मुक्तः। स च स्वस्थान प्राप्तः।। इति श्रुत्वा विस्मितः श्रीचौलुक्यः प्राह
निर्मूल्यं गणितं निजं परपरित्राणे तृणं जीवित, पाणी कृत्य नभश्चरीयमचिरात्कल्याणिनी प्रीणिता।
प्राप्तः कोणपतां नृपो विधिवशाद्धर्माध्वनि स्थापितः, स्वं धामानुसृतं कुबेर ! भवता किं किं कृतं नाद्भुतम् ? ॥१॥ गृहाण च स्वलक्ष्मी कुबेरदत्त ! इत्यभिनन्द्य गुरुवन्दनाय जगाम ॥ तत्कर्तव्यं नृपोपज्ञं, विज्ञाय जनतामुखात् । उच्चै-* श्चमत्कृतश्चित्ते, हेमाचार्यस्तमूचिवान् ॥ १॥ न यन्मुक्तं पूर्व रघुनघुषनाभाकभरतप्रभृत्युर्वीनाथैः कृतयुगकृतोत्पत्तिभि
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238