________________
नृपगृहानुपतिष्ठते, इत्युक्ते महत्तरैनिरीहशिरोमणिः तद्रव्यं तृणवदवगणय्यैवंविधासमदयासाहसधनी स पुरुषोत्तमो जीवजन्नेव समागमिष्यतीति गुणश्रियमाश्वास्य यावता पश्चान्निर्गच्छति तावता कुबेरो विमानाधिरूढः सजायः समागात् ।।
विमानादवतीर्य मातुः पादौ प्रणम्य राजानं प्रणनाम । राजा सर्वोऽपि महाजनः अहो ! महदाश्चर्य कुबेरः समायात इति । वदन्ति । राजा च पृष्टवान् । हे साहसधन ! शून्यपुरे किमभूत् ? कुबेरः-स्वामिन् ! तत्र पुरे एकत्र प्रासादे कन्या दृष्टा पृष्टा च । तया चोक्तम्-अत्र पातालतिलकपुरे पातालकेतुर्विद्याधरो राजा । पातालसुन्दरीभार्या । तयोः सुतां पातालचन्द्रिकानाम्नी मां कन्यकां विद्धि । स च मत्पिता मांसलोलुपतया कियता कालेन मार्जारीभक्षितपूर्वसंस्कृतमां
साभावाद्वन्धुकीत्यक्तबालमांसभक्षणसंजातमहामांसाशनव्यसनो राक्षसोऽजनि । नगरं सर्व भक्षितम् । संप्रति स्वाहाराय । बोवापि गतोऽस्तीति । अत्रावसरे पातालसुन्दरी समायाता । पातालकेतुरपि भार्यया पर्यवसाप्य कन्यां परिणायितोऽहम् ।
मयाऽपि पातालकेतुः प्रतिबोधितः । तेन विद्याधरेण विमानमारोप्य सभार्योऽहमत्रानीय मुक्तः। स च स्वस्थान प्राप्तः।। इति श्रुत्वा विस्मितः श्रीचौलुक्यः प्राह
निर्मूल्यं गणितं निजं परपरित्राणे तृणं जीवित, पाणी कृत्य नभश्चरीयमचिरात्कल्याणिनी प्रीणिता।
प्राप्तः कोणपतां नृपो विधिवशाद्धर्माध्वनि स्थापितः, स्वं धामानुसृतं कुबेर ! भवता किं किं कृतं नाद्भुतम् ? ॥१॥ गृहाण च स्वलक्ष्मी कुबेरदत्त ! इत्यभिनन्द्य गुरुवन्दनाय जगाम ॥ तत्कर्तव्यं नृपोपज्ञं, विज्ञाय जनतामुखात् । उच्चै-* श्चमत्कृतश्चित्ते, हेमाचार्यस्तमूचिवान् ॥ १॥ न यन्मुक्तं पूर्व रघुनघुषनाभाकभरतप्रभृत्युर्वीनाथैः कृतयुगकृतोत्पत्तिभि
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org