________________
कुमारपाल
वृत्तम् । वामदेवोऽपि नत्वा विज्ञपयति स्म । देव! श्रीचौलुक्यचन्द्र ! इतः कुबेरव्यवहारी चतुर्यु महत्तरेषु गृहसारं न्या-15 प्रबन्धः ।
सीकृत्य भृगुपुरात् पञ्चपञ्चशतमनुष्योपेतपञ्चशतप्रवहणैः प्राप्तः परकूलम् । तत्र चतुर्दशकोटिस्वर्णलाभः । ततः प्रतिनि॥८३॥
वृत्तानां प्रतिकूलवायुना पञ्चशतप्रवहणानि पातितानि विषमगिरिवलयसङ्कटे । पूर्वमपि तत्र कस्यचित् पञ्चशतप्रवहणानि । पतितानि सन्ति । पोतानामनिर्गमेन बाढं विषण्णः सपरिवारः कुबेरस्वामी । अत्रान्तरे समागतः कश्चिन्नौवित्तो नावारूढः । भणितं च तेन, भो लोकाः दर्शयामि निर्गमोपायम् । भणितश्च कुवेरेण, भो बान्धव ! कुतः समायातः? किं नाम च? इति । ततस्तेनोक्तम् , अस्त्यत्रासन्ने पञ्चशृङ्गो द्वीपः। तत्र सत्यसागरो राजा । तेन चैकदा मृगयागतेन हता सगर्भा मृगी। मृगोऽपि तन्मरणं दृष्ट्वा स्वयं मृतः। तेन वैराग्येण सत्यसागरनृपेण स्वदेशेऽमारिपटहो दापितः । अद्य पूर्वप्रेषितकीरमुखायुष्मदापदं ज्ञात्वाऽहं नौतासो नाविको निर्गमोपायदर्शनाय प्रहितोऽस्मि राज्ञा । कुमारभूपः-अहो ! महात्मनो महती कृपा सर्वसत्त्वसाधारणी । ततः किं? । वामदेवः-देव ! कुवेरस्वामिना निर्गमोपायं पृष्टः । प्राह| नाविकः, एतस्य गिरेः कटके द्वारमस्ति । तेन प्रविश्य गिरेः परत्र पार्थे गम्यते । तत्र पुरमुद्वसमस्ति । तत्र च जिनचैत्ये गत्वा पटहा वाद्यन्ते । तेषां महता निस्वनेन गिरिशृङ्गसुप्ता रात्री भारुण्डपक्षिणः समुड्डीयन्ते । तेषां पक्षवातेन प्रबहणानि मार्गे पतिष्यन्तीति । तदनु कुबेरस्वामिना तत्र गमनाय पृष्टाः सर्वे जनाः, कोऽपि न प्रतिपद्यते । ततोऽसमसा
॥८३॥ हसी परमकृपापरवशः कुबेर एव गतः। नाविकोक्तमनुष्ठितं तत्र गत्वा । निर्गतानि सहस्रप्रवहणानि भृगुपुरे च प्राप्तानि दक्षेिमेणेति । अतोऽग्रतः कुबेरस्वरूपं नावगच्छामि । एवं विंशतिकोटिस्वर्णाष्टकोटिरौप्यसहस्रतुलामितरत्नादिकुबेरधनं.
Jain Education
For Private Personal Use Only
Jainelibrary.org