Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
能器端端端器端柴柴榮藥鱗器继器端端器端端端樂際端端盖
दिनमेकं प्रतीक्षध्य-मूवं यत्प्रतिभाति वः । तद्विधत्तेत्ययाचिष्ट, प्रणम्य श्रेणिकात्मजः ॥ ५॥ सोऽथ राजकुलात्कृष्टा, रत्नकोटित्रयीं बहिः । दास्याम्येतामेव लोकाः, पटहेनेत्यघोषयत् ॥६॥ ततश्चेयुर्जनाः सर्वे--ऽप्यवोचदभयोऽप्यदः । जलाग्निस्त्रीवर्जको य-स्तस्य रत्नोच्चयोऽस्त्वयम् ॥ ७ ॥ लोकोत्तरमिदं लोकः, स्वामिन् ! किं कमीश्वरः ? इति तेष्वाभाषमाणे--वभयोऽपीत्यभाषत ।। ८॥ यदि वो नेदृशः कश्चि-द्रत्नकोटीत्रयं ततः । जलाग्निस्त्रीमुचः काष्ठ-भारिणोऽस्तु महामुनेः॥९॥ सम्यगीदृगय साधुः, पात्रं दानस्य युज्यते । मुघाऽसौ जहसेऽस्माभि-रिति तैर्जगदेऽभयः ॥१०॥ अस्य भोपहासादि, न कर्त्तव्यमतः परम् । आदिष्टमभयेनैवं, प्रतिपद्य ययुर्जनाः ॥ ११ ॥ एवं बुद्धिमहाम्भोधिः, पितृभक्तिपरोऽभयः । निरीहो धर्मसंसक्तो, राज्यमन्वशिषत्पितुः ॥ १२॥ वर्तमान स्वयं धर्म, स प्रजा अप्यवर्त्तयन् । प्रजानां च पशूनां च, गोपायत्ताः प्रवृत्तयः ॥१३॥ राजा चक्रे जजागार, यथा द्वादशधा स्थिते । तथा श्रावकधर्म-सावप्रमद्वरमानसः ॥१४॥ बहिरङ्गान् यथाऽजैषीद्-दुर्जयानपि विद्विषः । अन्तरङ्गानपि तथा, स लोकद्वयसाधकः ॥१५॥ तमूचे श्रेणिकोऽन्येद्यु-र्वत्स ! राज्यं त्वमाश्रय । अहं श्रयिष्ये श्रीवीर-शुश्रूषासुखमन्वहम् ।। १६॥ पित्राज्ञाभङ्गसंसार-भीरुरित्यभयोब्रवीत् । यदादिशत तत्साधु, प्रतीक्षध्वं क्षणं परम् ॥ १७॥ इतश्च भगवान् वीरः, प्रव्राज्योदायनं नृपम् । मरुमण्डलतस्तत्राभ्यागत्य समवासरत् ॥ १८ ॥ ततो गत्वाऽभयो नत्वा, पप्रच्छ चरमं जिनम् । राजर्षिः कोऽन्तिमोऽथाख्यत्तत्रैवोदायनं प्रभुः ॥ १९॥
继器器器器躁幾骤號發器凝器继器蹤器端暴躁貓器器骤鉴赛
For Private and Personal Use Only

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269