Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
卷染带染染染染染晓晓晓晓蒸菜蒸张张张张张张密密密器等
अद्विष्टो भुक्तवान् भक्तं, मुनिभिर्वारितोऽप्यसौ, । अद्वैतक्षान्तिमाहात्म्यात , केवलज्ञानमाप च ।। २२ ॥ चत्वारः क्षपकाः सानुतापाः केवलमुज्ज्वलम् । सम्पापुरेवं पश्चापि, शिश्रियुस्ते शिवश्रियम् ॥ २३ ॥ इति श्रीमुद्रित-ऋषिमण्डलप्रकरणवृत्तित उद्धतः कुरगडुमहर्षिप्रवन्धः संपूर्णः
५७ श्रीमेतार्यमहषिकथा श्रीसाकेतपुरे चन्द्रावतंसकनृपोऽभवत् । प्रिया सुदर्शना तस्य, तथाऽज्या प्रियदर्शना ॥१॥ सागरचन्द्र-मुनिचन्द्राख्यौ पुत्रौ तथाऽपरौ । गुणचन्द्र-बालचन्द्रौ, जज्ञिरे क्रमशस्तयोः ॥ २ ॥ राजा सागरचन्द्राय, यौवराज्यपदं ददौ । कुमारभुक्तये मुनिचन्द्रायोजयिनी पुरीम् ॥ ३ ॥ कायोत्सर्गेऽन्यदा तस्थौ, माघे राह वासवेश्मनि । यावद् ज्वलति दीपोऽयं, हृदा कृत्वेत्यभिग्रहम् ॥ ४ ॥ प्राग्यामान्ते प्रभुर्दुःखं, ध्वान्ते स्थातेति भक्तितः । हीयमाने प्रदीपेऽस्मिटी तैलं न्यधात् पुनः ॥ ५॥ यावन्निशीथं जज्वाल, शय्यारक्षाकरी पुनः । निर्वाणाभिमुखे दीपे, तैलं चिक्षेप पूर्ववत् ॥ ६ ॥ एवं यामे तृतीयेऽपि, यावद् रुधिरपूरितः । प्रातः पतित्वा पञ्चत्वं, प्राप चन्द्रावतंसकः ।। ७॥ राजा सागरचन्द्रोऽभूदन्यदासौ विमातरम् । प्रोचे मन्वोः कृते राज्यं, गृहाण प्रव्रजाम्यहम् ।। ८॥ अनेन राज्यमाक्रान्तं, क्षमी नाद्यापि मत्सुतौ । बालत्वादित्यसौ दीयमानं नेच्छति तत् तदा ॥९॥ ततो राज्यश्रियाऽत्यन्तं दीप्यमानं निरीक्ष्य तम् । सा दध्यौ न मुधाऽनेन, दीयमानं तदाऽऽदृतम् ॥१०॥
器弟鉴涨涨涨涨涨涨涨姿遂臻臻臻臻臻號张张张盛举茶聚
For Private and Personal Use Only

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269