Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
蒂蒂蒂蒂张张器鉴強染器类器亮亲张张张张晓晓张张赛落
वन्दितो मणिचूडोऽपि, मुनिस्ताभ्यां ससम्भ्रमम् । चतुर्ज्ञानधरः सोऽप्यज्ञासीद् व्यतिकरं तयोः ॥ ५६ ॥ शिक्षितो(शमितो) मणिचूडेन, धर्मदेशनया खगः । लजितस्तां सतीमचे, भगिनीतः प्रभृत्यपि[सि] ॥ ५७ ॥ बेहि सम्पति किं कुर्वे ?, साऽब्रवीत् मेखिलं कृतम् । अत्र कारयता यात्रां, तीर्थे मत्तुल्यदुर्लभे ॥ ५८ ॥ उत्पत्तिं वद मत्यूनोः, साऽपृच्छदिति ते मुनिम् (१) । सोऽप्याह प्राग्विदेहेऽभृद्, विजयः पुष्कलावती ॥ ५९॥ तत्र मणितोरणाख्ये, पुरेऽमितयशा नृपः । तस्य पुष्पवती पत्नी, रूपरेखाकषोपला ॥ ६ ॥ पुष्पसिंह-रत्नसिंहौ, चुभुजाते तदात्मजौ । साम्राज्यं चतुरशीति-पूर्वलक्षा निरर्गलम् ।। ६१ ॥ प्रवव्रजतुरभ्यणे, चारणविरागतः । षोडशपूर्वलक्षास्तौ, पालयामासतुर्बतम् ।। ६२ ।। ततो मृत्वाऽच्युते कल्पेऽभूतां सामानिको सुरौ । द्वाविशत्यर्णवायुष्को, निस्सीमसुखशालिनौ ॥ ६३ ॥ च्युत्वेतो धातकीखण्डभरतार्द्ध चक्रिणः । पत्युः समुद्रदत्ताया, हरिषेणाभिधस्य तौ ॥ ६४ ॥ तनयौ सागराद् देव-दत्तौ नाम्ना बभूवतुः । क्रमात् क्रमागतं राज्य, पालयामासतुश्चिरम् ॥ ६६ ।। युग्मम् ततस्तौ द्वादशस्यान्ते, श्रीदृढसुव्रतार्हतः । व्रतं जगृहतुर्जन्मसाफल्यार्थमुभावपि ॥ ६६ ॥ मृत्वोत्पन्नौ महाशक्रे, विद्युत्पातेन तदिने । सप्तदशार्णवायुष्कौ, तौ सुरौ परमर्द्धिकौ ॥ ६७ ॥ द्वाविंशस्याहतो जातकेवलस्यान्यदा मुदा । गतौ तौ महिमां कत्तुं, पृच्छतः स्म निजाऽयतिम् ॥ ६८ ॥ स्वाम्याह भरतेऽत्रैव, च्युत्वेतो मिथिलापुरि । भृभुजो जयसेनस्य, त्वमेको भविता सुतः॥ ६९ ॥ सुदर्शन(ने)पुरे चान्यो युगवाहोमहीपतेः । पल्या मदनरेखाया, भावी पुत्रस्ततच्युतः ॥ ७० ॥
For Private and Personal Use Only

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269