Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इतश्च कौमुदीपर्वदिने राजाज्ञया प्रजाः । क्रीडार्थ जग्मुरुद्याने, पटहोद्घोषबोधिताः ॥५१॥ श्रीमान् सुदर्शनः श्रेष्ठी, च(चा)तुर्मास(सि)कपर्वणि । तस्थौ विज्ञप्य राजानं, तदा धर्मचिकीगृहे ।। ५२ ॥ अभयां पण्डिताऽवोचदद्य स्थेयं त्वया गृहे । प्रतिज्ञापूरणकृते, कृत्वा किश्चित् मृपोत्तरम् ।। ५३ ॥ भृशं शिरोऽतिरस्तीति, दम्भेनाऽऽपृच्छय सा नृपम् । तस्थावन्तः-पुरान्तःस्था, कपटोत्कटपाटवा ॥ ५४ ॥ स्नात्रार्चादिविधीनह्नि, विधाय विधिनार्हताम् । प्रगृह्य पौषधं श्रेष्ठी, तस्थौ प्रतिमया निशि ॥ ५५ ॥ पण्डिता यानमारोप्याऽभयाय तं तथास्थितम् । यक्षाकृतिरिति द्वाःस्थैरनिरुद्धाऽर्पयत् मुदा ॥ ५६ ॥ भ्रलतोत्क्षेपकोदण्डा कटाक्षोन्मुक्तसायका । श्रेष्ठिनं सा व्यधाद् वेध्यं, शृङ्गारकतरङ्गिणी ॥ ५७ ।। हुँ तपो दुस्तपं तप्त, मुग्धाद्य फलितं तव । भजस्व मुश्च पाखण्डं, मां रूपेणाप्सरःसमाम् ॥ ५८ ॥ स्तनोपपीडमाश्लेषो, हावभावादिकाः क्रियाः । प्रहारा इव वज्राद्रौ, सर्वास्तस्मिन् मुधाऽभवन् ॥ ५९॥ स विशेषाद् दधौ ध्यान, जग्राहेदं त्वभिग्रहम् । पास्यामि तदोत्सर्ग, मुच्ये चेत् सङ्कटादतः ।। ६० ॥ नर्मभिः कर्मभिर्ध्यानवमभृद् बहुधाऽप्यसौ । तयोपसगितो वात्यया मेरुरिव नाक्षुभत् ॥ ६१॥ विलक्षीभूय दक्षास्या, श्रेष्टिनं सा ततोऽब्रवीत् । स्त्रियो मुन्ध ! सुधास्तुष्टा, रुष्टा हि विषमं विषम् ॥ ६२ ॥ क्षुभ्येत् त यावदातकोक्तिभिर्नो भक्तिभ(युक्तिभिः । तावत् नखैर्विदार्य स्वं, पूच्चकाराऽभया प्रगे ॥६३॥ रे रे पाहरिकास्तूर्णमेत्य पश्यन्तु मद्वपुः । शीललोपमनिच्छन्त्याः , पाप्मना कीदृशं कृतम् ? ॥ ६४ ॥ दधाविरे प्राहरिका, धृतनानाविधायुधाः । ददृशुः श्रेष्टिनं, शान्त, कायोत्सर्गस्थितं पुरः ॥६५॥
器器器蒸蒸端器端茶器器继器器器樂器器器器器端端端:
For Private and Personal Use Only

Page Navigation
1 ... 264 265 266 267 268 269