Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 267
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा श्री सुदर्शनमाठिकथा मेवः ॥१२॥ 带带举举张张张张张华张华张张器帶柴柴柴张宏泰张张院 नैव सम्भवति यस्मिन्निन्दावनेरिवोद्गमः । इति सश्चिन्त्य तैर्भूपो, विज्ञप्तः स्वयमागमत् ॥ ६६॥ राख्ने व्यजिज्ञपद् राज्ञी, सवाष्पं गद्गदस्वरम् ! देवाहं भवदादेशादावासे यावदागता ॥ ६७ ॥ तावदकाण्डकूष्माण्डोद्भेदभेदमिवाग्रतः । अदर्शमेनं गोवक्त्रं, व्यानं कपटधार्मिकम् ॥ ६८ ॥ कुर्वन् मच्छीललोपार्थ, लल्लिं निर्लोठितः स तु । पापो विदारयामास, मां रुषा नखरैः खरैः॥ ६९ ॥ असम्भाव्यमिदं यस्मिन् , दुग्धे पूतरका इव । विचिन्त्येति नृपोऽपृच्छत् , श्रेष्ठिन् ! हि यथास्थितम् ॥ ७० ॥ प्रतिमास्थो न चोवाच, सत्यं श्रेष्ठयभयाभयात । राज्ञा ज्ञातं ततो जार-चो चौ]राणां लक्षणं ह्यदः ॥ ७१ ।। क्रुधाऽऽदिदेश देवोऽथाऽऽरक्षकांस्तद्वधक्रमे । ततस्ते श्रेष्टिनो भई, कारयाश्चक्रिरे शिरः ।। ७२ ॥ मपीलिप्तमुख बद्धकरवीरस गले । सूर्पछत्रं खरारूद, पुरोवादितडिण्डिमम् ।। ७३ ॥ उद्गिरन्तो मुखे जारदोषं तस्य न चेशितुः । निन्युरारक्षकास्तस्य, समाभ्यर्ग सुदर्शनम् ॥ ७४ ॥ सतीमतल्लिका वीक्ष्यासम्बद्धं तत् मनोरमा । दध्यौ कदाचिदम्भोधिः, सीमां मुश्चेन् न मत्पतिः ॥ ७५ ।। जिनेन्द्रं मनसि कृत्वोद्दिश्य शासनदेवताम् । तस्थौ प्रतिमया गर्भागारमेत्य मनोरमा ॥ ७६ ॥ उत्पातशान्तिम पत्युभविष्यति यदा तदा । उत्सर्ग पारयिष्यामि, नान्यथेत्यस्त्वभिग्रहः ॥ ७७ ॥ अत्रान्तरेऽभवद् ब्योन्नि, दिव्या वाणी मनोरमे ! । सानिध्य ते विधास्यामः, पत्युस्त्वं माऽधृति कृथाः ॥७८॥ इतश्चारक्षका निन्युर्बहिर्भूमौ सुदर्शनम् । शूलिकायां न्यधुश्चोप्रा, हाहारवपरे जने ॥ ७९ ॥ जज्ञे दिव्यानुभावेन, शूलिका सिंहविष्टरम् । खड्गप्रहारा हाराश्च, बभूवुः श्रेष्ठिनो गले ॥ ८॥ 张张张张晓陈晓将来婆婆器婆婆添路路路路路路染染等 ॥१२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 265 266 267 268 269