Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
८० सुकोशलमुनिकथा अथ कीर्तिधरो राजाभुक्त वैषयिकं सुखम् । सहदेव्या समं पल्या पौलोम्येव पुरंदरः॥१॥ पवित्रजिषुरन्येद्युः स मंत्रिभिरभण्यत । तवानुत्पन्नपुत्रस्य न व्रतादानमर्हति ॥२॥ त्वय्यपुत्र व्रतभाजि निर्माथेयं वसुंधरा । तत्प्रतीक्षस्व यावत्ते स्वामिन्नुत्पद्यते सुतः ॥ ३ ॥ ततः कीर्तिधरस्यापि तथैव गृहवासिनः । काले गच्छत्यभूत्पुत्रः सहदेव्यां सुकोशलः ॥ ४॥ ज्ञात्वा जातमिमं पालं पतिमें प्रव्रजिष्यति । सहदेवीति बुद्रया तं जातमात्रमगोपयत् ॥ ५॥ विवेद मेदिनीनाथस्तं गुप्तमपि बालकम् । प्राप्तोदयं हि तरणिं तिरोधातुं क ईश्वरः ॥ ६॥ राजाथ स्वार्थकुशलो राज्ये न्यस्य सुकोशलम् । सूरेविजयसेनस्य पादान्ते व्रतमाददे ॥७॥ तप्यमानस्तपस्तीय सहमानः परीषहान् । स्वगुर्वनुज्ञयैकाकिविहारेणान्यतो ययौ ॥ ८॥ साकेतमन्यदा मासोपवासी पारणेच्छया । स आजगाम भिक्षार्थ मध्याह्ने तत्र चाभ्रमत् ॥९॥ सौधाग्रस्था सहदेवी तं च दृष्टत्यचिंतयत् । पत्यौ प्रव्रजितेऽमुष्मिन् पतिहीना पुराभवम् ॥१०॥ वत्सः सुकोशलोऽप्यद्य दृष्ट्वनं प्रव्रजेद्यदि । तदा पुत्रोऽपि मे न स्यानिर्वीरा स्यां ततः परम् ॥ ११॥ तस्मानिरपराधोऽपि भापि व्रतधार्यपि । निर्वास्यो नगरात्मनो राज्यस्थेमचिकीर्षया ॥ १२ ॥ इत्यन्यलिंगिभिः साधं तं राज्ञी निरवासयत् । लोभाभिभूतमनसां विवेकः स्यात्कियच्चिरम् ॥ १३॥
For Private and Personal Use Only

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269