Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 262
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सा तु व्याधी विद्युदिव पपातादौ सुकोशले । दूरापातप्रहारेण पृथ्व्यां च तमपातयत् ॥ २९ ॥ चटच्चटिति तच्चम दारं दारं नखांकुशैः । पापा सापादतृप्ताथ वारीव मरुपांथिका ॥ ३०॥ पोटयित्वा त्रोटयित्वा त्रटनटिति सा रदैः। जग्रसे मांसमपि हि वालुकमिव रंकिका ॥३१॥ दंतयंत्रातिथीचक्रे कर्कशा कीकसान्यपि । कटत्कटिति कुर्वन्ती सेथूनित मतंगजी ॥३२॥ कर्मक्षयसहायेयमिति मम्लो मुनिन सः। विशेषतस्त्वभूदुच्चावचरोमांचकंचुकः ॥ ३३॥ व्याघ्यैवं खाद्यमानोऽपि शुक्लध्यानमुपेयिवान् । तत्कालोत्केवलो मोक्ष सुकोशलमुनिययौ ॥ ३४ ॥ मुनिः कीर्तिधरः सोऽपि समुत्पादितकेवलः । मादासादयामास सुखाद्वैतास्पदं पदम् ॥ ३५ ॥ इति श्रीमुद्रित त्रिषष्टि शलाका पुरुषचरित्र-सप्तमपर्वादुद्धता श्री सुकोशलमुनिकथा संपूर्णा. ८१ श्री सुदर्शनश्रेष्ठिकथा अस्त्यङ्गविषये चम्पापुर्यों श्रीदधिवाहनः । पार्थिवस्तत्प्रिया रूपपात्रमत्राऽऽभयाह्वया ॥१॥ तत्राजनिष्ट धर्मिष्ठः श्रेष्ठी श्रेष्ठजनेष्टकृत् । श्रीमानृषभदासाख्योऽर्हद्दासी तत्प्रिया पिया ॥२॥ तयोरेकोऽस्ति महिपीपालकः सुभगाह्वयः । स चारयति भद्रात्मा, महिषीः शाडूवलावनौ ॥३॥ हिमत्तौं सोऽन्यदा सायमागच्छन् सदनं प्रति । कायोत्सर्गस्थमद्राक्षीत् , मुनि मार्ग निरम्बरम् ॥ ४॥ स्फीते शीते पतत्येप, हा ! निरावरणः कथम् ? । मुनि वीति चिन्ताऽऽर्तः, कथञ्चिदनयत् निशाम् १ ॥५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269