Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 263
________________ Shri Mahavir Jain Aradhana Kendra जैन कथाणेवः ॥ ११८ ॥ 986984 www.kobatirth.org महिषीर्महिषीपालः, पुरस्कृत्याऽऽत्मनः प्रगे । सवे[चे ] लमचलत् साधुमपश्यच्च तथास्थितम् ॥ ६ ॥ नवाssसांचक्रिवान् स्तोकं, सुभगो मुनिसन्निधौ । उदियाय रविस्तावद्, द्वेधाऽप्यस्य तमोऽपहः ॥ ७ ॥ मुनीन्द्रो द्राग् नमो अर (रि) हंताणमित्युदीर्य सः । व्योमोत्पपात पक्षीव, शुश्राव सुभगोऽप्यदः ॥ ८ ॥ इयं खगामिनी विद्या, जानन्निति स सन्मतिः । जजाप तत्पदं तिष्ठन् स्वपन् जाग्रद् गृहे बहिः ॥ ९ ॥ श्रेष्ठश्रेष्ठोऽन्यदाऽपृच्छत् क्वाप्तं पदमिदं त्वया ? । सोऽवक् खगामिनी विद्या, मयाऽसर्पि (पैर् ) मुखात् सुखात् ॥१०॥ न व्योमगामिनी विद्या, केवलं भद्र ! किं स्त्रियम् । स्वर्गापवर्गयोर्योगदात्री पात्री यथाऽन्धसाम् ॥ ११ ॥ तेनोच्छिष्टेन नो प्याछुत्या यान्त्यधिदेवताः । इत्युक्त्वाऽपाठयत् श्रेष्ठी, सर्वो तस्मै नमस्कृतिम् ॥ १२ ॥ धरां धराधरे धाराधोरणीभिर्निरन्तरम् । पूरयत्यथ महिषीलत्वाऽगात् सुभगो बहिः ॥ १३ ॥ तदाविशन् महिष्योऽन्यक्षेत्रे तीर्त्वा नदीं हुतम् । सोऽचिन्तयदुपालम्भो, माऽऽयासीत् स्वामिनो मम ॥ १४ ॥ ततः खगामिनीविद्यां बुद्ध्वा ध्यात्वा नमस्कृतिम् | झम्पामदादसौ नद्यां, स्थाणुविद्धो मृतो हृदि ।। १५ ।। नमस्कृतिस्मृतिवशात्, मराल इव मानसे । सुस्वमसूचितः कुक्षौ सोऽर्हद्दास्या अवातरत् ॥ १६ ॥ पुण्यानपुरयत् श्रेष्ठी, तृतीये मासि दोहदान् । कालेऽम्बा सुषुवे सूनुं, नाम्नाऽऽकृत्या सुदर्शनम् ॥ १७ ॥ वर्द्धमानः कलाशालीन्दुलेखेव सुदर्शनः । केषां चेतश्वकोराणां, न जहाराक्षिगोचरः १ ॥ १८ ॥ द्विधा मनोरमां कन्यां पितृभ्यां परिणायितः । एतयेवेन्द्र इन्द्राण्या, स भोगा न् बुभुजे समम् ॥ १९ ॥ कपिलेन समं प्रीतिरभूत् तस्य पुरोधसा । सद्गोष्ठीनिष्ठयोरिष्टः, कालो याति तयोर्द्वयोः ॥ २० ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्री सुदर्शनश्रेष्ठिकथा ॥११८॥

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269