Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 247
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा णेवः ॥११०॥ श्रीनमिराजर्षिकथा 藥验器器柴柴榮器錄器柴柴柴柴柴號幾號凝聚张继器錢 रुदन्त्या(त्या)ऽसौ तया प्रोक्तो, भो(हो!) महापुरुषाऽऽत्मजम् । अद्य रात्रौ प्रसूताऽहं, तं मुक्त्वा कदलीगृहे ॥४१॥ स्नानार्थ यावदुत्तीर्णा, क्षिप्ता तावद् गजेन खे । त्वया यावदिहाऽऽनीता, त्वदधीनाऽस्मि साम्प्रतम् ॥४२॥ (युग्मम्) व्यापादयिष्यते वन्यैर्निस्तन्यो वा मरिष्यति । मत्सनुस्तस्य दानेनानुग्रहं कुरु सत्तम ! ॥ ४३ ॥ तमानयात्र वा तत्र, मां नयेत्युदिते तया । युवाहाज्ञाकरस्ते स्यां, यदीच्छसि पतिं तु माम् ।। ४४ ॥ अन्यच्च शृणु गा(ग)न्धारदेशे रत्नावहे पुरे । मणीचूडो नृपस्तस्य, पत्न्यभूत् कमलावती ॥ ४५ ॥ मणीप्रभोऽस्य पुत्रोऽहं द्वयोः श्रेण्योः पिता मम । भुक्त्वा साम्राज्यं प्राबाजीत् , चारणश्रमणान्तिके ॥ ४६॥ विहरन् स्वमिहाऽऽयातः, सोऽगात् नन्दीश्वरेऽधुना । गच्छता वन्दनायास्य, दृष्टा नीता मया ह्यसि ॥४७॥ त्वत्मनुमिथिलेशेन, तत्राऽऽनीतेन वाजिना । गृहीतश्चार्पितो देव्यै, वर्द्धमानोऽस्ति पुत्रवत् ॥ ४८ ॥ प्रज्ञप्त्या विद्यया ज्ञात्वा, मयोक्तं नान्यथ ह्यदः । भरे ! मुक्त्वा तदुद्वेगं, भुक्ष्व भोगान्मया समम् ॥ ४९॥ श्रुत्वेति सा सती दध्यावहो ! मे कर्मचेष्टितम् । भवाम्यन्यान्यदुःखानां, भाजन भाग्यवर्जिता ।। ५० ॥ न प्राणी मदनग्रस्तः, कार्याकार्य विचारयेत् । नापवादाद् विभेत्युच्चैः, शङ्कते नान्यलोकतः ॥ २१ ॥ तत् शीलरत्नं यत्नेन, रक्षणीयं मयाधुना । चिन्तयित्वेति मदनरेखोचे दो मणिप्रभम् ।। ५२ ।। नय नन्दीश्वर तावत्, करिष्ये त्वद्वचो ध्रुवम् । तत् श्रुत्वा मुदितो दिव्यं, यानं परचयत् खगः ॥ ५३ ॥ तदारोप्य सती स्वान्तवेगं वेगादगात् खगः । नन्दीश्वरं द्विपञ्चाशन्नित्यचत्यविभूपितम् ॥ ५४॥ ववन्दे तत्र कृत्वाऽर्ची, तया साई मणिप्रभः । ऋषभ-बर्द्धमानायाः, प्रतिमाः शाश्वताहताम् ॥ ५५ ॥ 器器器端端端端端端樂器器鉴蹤器潍柴藥器端器器器蒸發 ॥११०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269